SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 129 ये त्वक्षरमनिर्देश्यमव्यक्त पर्युपासते. । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् 130 संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ 131 क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् श्रव्यक्ता हि गतिर्दुःखं देहवद्धिरवाप्यते ॥ 132 मय्येव मन श्राधत्स्व मयि बुद्धि निवेशय । निवसिष्यसि मय्येव श्रत ऊर्ध्वं न संशयः ॥ 133 प्रथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय ॥ 134 श्रभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ 48 ] Jain Education International For Personal & Private Use Only गीता www.jainelibrary.org
SR No.004162
Book TitleGeeta Chayanika
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy