________________
94 देवी ह्येषा गुणमयी मम माया दुरत्यया ! मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥
95 न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना प्रासुरं भावमाश्रिताः ॥
96 चतुविधा भजन्ते मा जनाः सुकृतिनोऽर्जुन । श्रार्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥
97 तेषां ज्ञानी नित्ययुक्त एकभक्तिविशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥
98 बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ||
99 येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ॥ ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥
36
Jain Education International
For Personal & Private Use Only
गोता
www.jainelibrary.org