________________
82 तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिविण्णचेतसा ॥
83 संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्राम विनियम्य समन्ततः ॥ 84 शनैः शनैरुपरमेबुद्धचा धृतिगृहीतया ।
प्रात्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥
85 यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यतदात्मन्येव वशं नयेत् ॥
86 युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ॥
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥
87 सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईमते योगयुक्तात्मा सर्वत्र समदर्शनः ॥
32
]
गीता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org