SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 82 तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिविण्णचेतसा ॥ 83 संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्राम विनियम्य समन्ततः ॥ 84 शनैः शनैरुपरमेबुद्धचा धृतिगृहीतया । प्रात्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥ 85 यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यतदात्मन्येव वशं नयेत् ॥ 86 युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ॥ सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ 87 सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईमते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ 32 ] गीता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004162
Book TitleGeeta Chayanika
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy