SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 77 यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेम्यो युक्त इत्युच्यते तदा ॥.. 78 यथा दीपो निवातस्यो नेङ्गते सोपमा स्मृता । - योगिनो यतचित्तस्य युजतो योगमात्मनः ॥ 79 यत्रोपरमते चित्तं निरुद्ध योगसेवया । ____ यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ 80 सुखमात्यन्तिकं यत्तबुद्धिग्राहमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितरचलति तत्त्वतः ॥ 81 यं लब्ध्वा चापरं लाभं मन्यते नाषिकं ततः । यस्मिस्थितो न दुःखेन गुरुणापि विचाल्यते ॥ 301 गीता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004162
Book TitleGeeta Chayanika
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy