________________
71 सुहृन्मित्रायुदासीनमध्यस्थद्वेष्यबन्धुषु
साधुष्वपि च पापेषु समबुद्धिविशिष्यते ॥
72 योगी युजीत सततमात्मानं रहसि स्थितः । .
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥
73 समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ 74 प्रशान्तात्मा विगतभोर्ब्रह्मचारिखते स्थितः ।
मनः संयम्य मच्चित्तो युक्त प्रासीत मत्परः ॥
75 नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वप्नशोलस्य जाग्रतो नेव चार्जुन ॥
76 युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोषस्य योगो भवति दुःखहा ॥
28 ]
गीता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org