SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 71 सुहृन्मित्रायुदासीनमध्यस्थद्वेष्यबन्धुषु साधुष्वपि च पापेषु समबुद्धिविशिष्यते ॥ 72 योगी युजीत सततमात्मानं रहसि स्थितः । . एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ 73 समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ 74 प्रशान्तात्मा विगतभोर्ब्रह्मचारिखते स्थितः । मनः संयम्य मच्चित्तो युक्त प्रासीत मत्परः ॥ 75 नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चातिस्वप्नशोलस्य जाग्रतो नेव चार्जुन ॥ 76 युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोषस्य योगो भवति दुःखहा ॥ 28 ] गीता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004162
Book TitleGeeta Chayanika
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy