SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 55 ब्रह्मण्याषाय कर्माणि सङ्ग त्यक्त्वा करोति यः । लिप्यते न स पापेन पनपत्रमिवाम्भसा ॥ 56 युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ 57 सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । । । ___ नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ 58 ज्ञानेन तु तवज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशया। तत्परम् ॥ 59 तबुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः गच्छन्त्यपुनरावृत्ति ज्ञाननिषूतकल्मषाः ॥ 22 ] . गीता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004162
Book TitleGeeta Chayanika
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy