________________
51 योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनन्जय ॥
52 संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । .
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥
53 सांख्ययोगी पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोविन्दते फलम् ॥
54 यत्सांख्यः प्राप्यते स्थानं तद्योगरपि गम्यते ।
एकं सांल्यं च योगं च यः पश्यति स पश्यति ॥
20
]
गीता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org