SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 39 इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । . मनसस्तु परा बुद्धिर्यो बुद्धः परतस्तु सः ॥. 40 किं कर्म किमकर्मेति. कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ।। 41 कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ 42 कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ 43 यस्य सर्वे समारम्भाः कामसंकल्पवजिताः । झानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ 44 त्यक्त्वा कर्मफलासङ्ग नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नव किंचित्करोति सः ॥ 45 निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ 16 ] गीता. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004162
Book TitleGeeta Chayanika
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy