SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 32 न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ 33 यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । ___मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः । 34 • सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् 35 न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । ___ जोषयेत्सर्वकर्मारिण विद्वान्युक्तः समाचरन् ॥ 36 प्रकृतेः क्रियमाणानि गुणः कर्माणि सर्वशः । अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥ 37 तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । __गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ 38 प्रकृतेर्गुणसंमूढाः. सज्जन्ते गुणकर्मसु । - तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् । 14 ] ... गीता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004162
Book TitleGeeta Chayanika
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy