SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 26 यस्त्विन्द्रियाणि कर्मेन्द्रियैः 27 यस्त्वात्मरतिरेव 29 मानवः स्यादात्मतृप्तश्च श्रात्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥ मनसा नियम्यारभतेऽर्जुन । कर्मयोगमसक्तः स विशिष्यते ।। 28 नव तस्य कृतेनार्थी नाकृतेनेह कश्चन 1 सर्वभूतेषु सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ चास्य तस्मादसक्तः सततं कार्य कर्म समाचर 1 प्रसक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ 31 यद्यदाचरति 30 कर्मणैव हि संसिद्धिमास्थिता जनकादयः लोकसंग्रह मेवापि संपश्यन्कर्तुमर्हसि स 12 ] A यत्प्रमारणं Jain Education International श्रेष्ठस्तत्तदेवेतरो जनः I लोकस्तदनुवर्तते ॥ कुरुते For Personal & Private Use Only गीता www.jainelibrary.org
SR No.004162
Book TitleGeeta Chayanika
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy