SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 15 दुःखेष्वनुद्विग्नमनाः वीतरागभयकोषः सुखेषु विगतस्पृहः । स्थितषीर्मुनिरुच्यते ॥ 16 यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ 17 यवा संहरते चायं कर्मोऽङ्गानीव सर्वशः । इन्द्रियारणीन्द्रियार्थेभ्यस्तस्य, प्रज्ञा प्रतिष्ठिता ॥ 18 विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवजं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ 19 तानि सर्वाणि संयम्य युक्त पासीत मत्परः । . वशे हि यस्येन्द्रियारिण तस्य प्रज्ञा प्रतिष्ठिता ॥ 20 ध्यायतो विषयान्पुंसः सङ्गास्तेषूपजायते । सङ्गात्संबायते कामः कामातकोषोऽभिजायते ॥ . गीता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004162
Book TitleGeeta Chayanika
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy