________________
सङ्गस्तेषूपजायते [(सङ्गः) + (तेषु) + (उपजायते)] सङ्गः (सङ्ग) 1/1. तेषु(तत्)7/2. उपजायते (उप-जन्)व3/1 अक सगात्संजायते [(सङ्गात्) + (संजायते)] सङ्गात् (सङ्ग)5/1. संजायते (सम्-जन्) व 3/1 अक कामः (काम) 1/1 कामाकोषोऽभिजायते [(कामात्) + (क्रोधः) + (अभिजायते)] कामात् (काम) 5/1. क्रोषः (क्रोष)
1/1. अभिजायते (अभि-जन्) व 3/1 अक. . . . 21. क्रोधाद्भवति [(क्रोधात) + (भवति)] क्रोधात् (क्रोध) 5/1. भवति
(भू) व 3/1 अक संमोहः (संमोह) 1/1 संमोहात्स्मृतिदि : [(संमोहात्) + (स्मृतिविभ्रमः)]संमोहात् (संमोह)5/1. स्मृतिविभ्रमः [(स्मृति)-(विभ्रम)1/1] स्मृतिम्रशाद्बुद्धिनाशो बुद्धिनाशाप्रणश्यति [(स्मृतिभ्रंशात्) + (बुद्धिनाशः) + (बुद्धिनाशात्) + (प्रणश्यति)] स्मृतिभ्रंशात् [(स्मृति)-(भ्रश) 5/1] बुद्धिनाशः [(बुद्धि)-(नाश) 1/1] बुद्धिनाशात् [(बुद्धि)-(नाश) 5/1] प्रणश्यति (प्र-नश्) व
3/1 अक. 22. या (यत्) 1/1 सवि निशा (निशा) 1/1 सर्वभूतानां तस्यां जागति
[(सर्वभूतानाम्) + (तस्याम्) + (जागति)] सर्वभूतानाम् [(सर्व) वि-(भूत) 6/3] तस्याम् (तत्) -7/1 स. जागति (जागृ) व 3/1 अक. संयमी (संयमिन्) 1/1 वि यस्यां जाग्रति [(यस्याम्) + (जाग्रति)] यस्याम् (यत्) 7/1 स. जाग्रति (जागृ) व 3/3 प्रक भूतानि (भूत) 1/3 सा (तत्) 1/1 सवि निशा (निशा) 1/1 पश्यतो मुनेः [(पश्यतः)+ (मुने)]पश्यतः (डर-पश्यत्) वक 6/1
मुनेः (मुनि) 61. 23. विहाय (वि-हा) पूर्व कामान्यः [(कामान्) + (यः)] कामान् (काम)
2/3. यः (यत्)1/1 सवि. सर्वान्पुमांश्चरति [(सर्वान्) + (पुमान्) + (चरति)] सर्वान् (सर्व)2/३ वि. पुमान् (पुंस्) 1/1. चरति (चर्)
चयनिका ]
71
]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org