________________
एव(प्र)=ही.अत्मना (मात्मन्)3/1तुष्टः(तुष्-+तुष्ट)भूकृ1/I स्थितप्रज्ञस्तदोच्यते [ (स्थितप्रज्ञः) । (तदा) + (उच्यते)] स्थितप्रज्ञः [ (स्थित)
भूक-(प्रज्ञ)1/1 वि]तदा (अ)=तब. उच्यते (बू) व कर्म 3।। सक. 15. दुःखेष्वनुद्विग्नमनाः [(दुःखेषु) + (अनुद्विग्नमनाः)]दुःखेषु (दुःख)7/3.
अनुद्विग्नमनाः[[(अनुद्विग्न) भूकृ-(मनस्) 1/1] वि]सुखेषु (सुख)7/3 विगतस्पृहः [[(विगत) भूक-(स्पृह) 1/1] वि] वीतरागभयकोषः [[(वीत) भूकृ-(राग)-(भय)-(क्रोध)1/1] वि] स्थितधीर्मुनिरुच्यते [(स्थितधीः) + (मुनिः) + (उच्यते)] स्थितधीः (स्थितधी)1/1 वि.
मुनिः (मुनि) 1/1. उच्यते (बू) व कर्म 3 || सक. 16. यः (यत्) 1/1 सवि सर्वत्रानभिस्नेहस्तत्तत्प्राप्य [(सर्वत्र) + (अनभि
स्नेहः) + (तत्) + (तत्) + (प्राप्य)] सर्वत्र (अ)=सदैव. अनभिस्नेहः (अनभिस्नेह)1/1 वि. तत्। (तत्)2/1 सवि. तत्। (तत्)2/1 सवि. प्राप्य (प्र-प्राप्) पूक शुभाशुभम् [(शुभ) + (अशुभम्)] [(शुभ)वि-(अशुभ)2/1 विनाभिनन्दति [(न) + (अभिनन्दति)] न (अ)= नहीं. अभिनन्दति (अभि-नन्द) व 3/1 सक न (अ)= नहीं द्वेष्टि (द्विष्) व 3/1 सक तस्य (तत्) 6/1 स प्रज्ञा (प्रज्ञा) 1/1
- भूकृ स्त्री प्रतिष्ठिता (प्रति-स्था-प्रतिष्ठित-प्रतिष्ठिता) भूकृ 1/1. 17. यदा (प्र) =जब संहरते (सम्-ह) व 3/1 सक चायं कूर्मोऽङ्गानीव
[(च) + (प्रयम्) + (कूर्मः) + (अङ्गानि) + (इव)]च (अ)=और. प्रयम् (इदम्) 1/1 सवि. कूर्मः (कूर्म)1/1. अङ्गानि (अङ्ग) 2/3, इव (म)=जैसे सर्वश: (अ)=पूरी तरह से इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य [(इन्द्रियाणि) + (इन्द्रियार्थेभ्यः) + (तस्य)] इन्द्रियाणि (इन्द्रिय)
1. पब 'तत्' की पावृत्ति की जाए तो इसका अर्थ होता है भिन्न-भिन्न' ।
यनिका
69 ]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org