SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 160 अभयं सत्वसंशुद्धिर्ज्ञानयोगव्यव स्थितिः I दानं दमश्च यज्ञश्च स्वाध्यायस्तप श्रार्जवम् ॥ 161 अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् ॥ 162 तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं देवीमभिजातस्य भारत 11 163 दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च प्रज्ञानं चाभिजातस्य पार्थ संपदमासुरोम् ॥ 164 देवी संपद्विमोक्षाय निबन्धायासुरी मता 1 मा शुचः संपदं देवोमभिजातोऽसि पाण्डव 11 165 प्रवृत्ति च निवृत्ति च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ 166 काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः मोहाद्गृहीत्वा सद्ग्राहान्प्रवर्तन्तेऽशुचिवताः 58 ] Jain Education International For Personal & Private Use Only 1 " गीता www.jainelibrary.org
SR No.004162
Book TitleGeeta Chayanika
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy