SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीरैवताचलचैत्यपरिपाटीस्तवनम् • ३७ આ મધુર વર્ણનો ઉજ્જયન્તસ્તવમાં નથી, તો ઉજ્જયન્તસ્તવના રથનેમિ-રાજુલનો પ્રસંગ (શ્લો. ૧૯) તથા પર્વત પર દિભ્રમને કારણે આડાઅવડા માર્ગે ચડી જવાથી પણ ચૈત્યોમાં સ્નાન-વિલેપન કરેલી भूर्तिना दर्शन थवानी वात ( श्लो. २१) प्रस्तुत स्तोत्रमां नथी. વર્ણનનો વિકાસ માનીએ તો પ્રથમ રચના ઉજ્જયન્તસ્તવની ગણાય અને વર્ણનનો સંક્ષેપ માનીએ તો પ્રસ્તુત સ્તોત્ર પ્રથમ રચાયું होय. राजीमतीयुवतिमानसराजहंसः, श्रीयादवप्रथितवंशशिरोऽवतंसः । नेमिनिजांह्निकमलैरमलं' चकार, श्रीरैवतं गिरिपति तमहं स्तवीमि ॥१॥ [ वसन्ततिलका ] पार्श्वः स तेजलपुरैकशिरः किरीटः, खङ्गारदुर्गतिलकाः वृषभादिदेवाः । पुष्णन्ति पुण्यममलं यदुपत्यकायां, श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥२॥ अभ्रंलिहा जिनगृहावलिरिन्दुशुभ्राः, शृङ्गे यदीय इह योजनयुग्मतुङ्गे । पिण्डीकृतः सुकृतराशिरिवैष भाति, श्रीमानसौ विजयतां गिरिरुज्जयन्तः ||३|| सौवर्णदण्डकलशाऽऽमलसारसारं, श्रीनेमिमन्दिरमुदारमुदं विधत्ते । यस्योपरि त्रिदशखेचरसुन्दरीणां, श्रीमानसौ विजयतां गिरिरुज्जयन्तः ||४|| १. प्रतौ ‘॰कमलैर्यमलं' इति पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy