________________
३६. श्रीनेमिनाथस्तोत्रसङ्ग्रहः पार्श्वः स तेजलपुरैकशिर:किरीट:, खङ्गारदुर्गतिलकाः वृषादिदेवाः। पुष्णन्ति पुण्यममलं यदुपत्यकायां,' ॥२॥ (३.५.) 'शृङ्गारयन्ति खङ्गारदुर्ग श्रीऋषभादयः । श्रीपार्श्वस्तेजलपुरं, भुषितैतदुपत्यकम् ॥३॥ (6. स्त..) 'अभ्रंलिहा जिनगृहावलिरिन्दुशुभ्रा, शृङ्गे यदीय इह योजनयुग्मतुङ्गे। पिण्डीकृतः सुकृतराशिरिवैष भाति, ॥३॥" (३.५.) 'योजनद्वयतुङ्गेऽस्य, शृङ्गे जिनगृहावलिः । पुण्यराशिरिवाभाति शरच्चन्द्रांशुनिर्मला' ४. (७. स्त.)
આમ બન્ને સ્તોત્રમાં બિન-પ્રતિબિંબભાવ સ્પષ્ટ રીતે પ્રગટ થાય છે. પરંતુ, પ્રસ્તુત સ્તોત્રની રચના કાળની અનિશ્ચિતતાને કારણે કોણે ७५®वन इथु छ ते 350 ना. .
પ્રસ્તુત સ્તોત્રનું ભાષાસૌંદર્ય ઉજ્જયન્તસ્તવ કરતા વિશેષતા દર્શાવે છે. તે ઉપરાંત શામ્બમુનિની મુક્તિસંબંધિત પદ્યની રમ્ય રૂપકતા 'मौक्तिकलाभहेतोः' ५४न। अर्थ श्वेष द्वा२॥ २ठू छे.
श्रीजाम्बवत्युदरकन्दरसिंहपोतः, शाम्बस्तपःशितनखैर्भवकुम्भिकुम्भम् । यस्मिन् बभञ्ज किल मौक्तिकलाभहेतोः । (५४-१५)
प्रधुम्नमुनिना मुतिप्राप्ति ५४५ 'सम्बन्धबद्धहृदयः किल सिद्धिवध्वा' (५५-१६) ५६ द्वा२सात्म रीते २४ थ६ .
સહસ્સામ્રવનની કોયલનો ટહુંકો પણ કવિશ્રીએ ઉન્નેક્ષાથી श॥ो छ. .
'यस्मिन् सहस्रवनलक्षवनद्रुमौघे,पुंस्कोकिलप्रियतमा कलनाददम्भात् । सुस्वागतानि किल पृच्छति भव्यलोकं' (५/-१८)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org