SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ३२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः त्रिदशपुरपुरन्ध्रीरूपरेखाविषादक्षमलवणिमलीलां भोजपुत्रीं विहाय । कलितविरतिभावः पावयामास नेमे ! निजचरणसरोजैस्तं भवान् रैवताद्रिम् ॥१२॥ सितकरकेराकारा कीर्त्तिर्न मे हृदयप्रिया सकलललनालीलालापा विलापसमा मताः विपुलवसुधाराज्यं प्राज्यं विपाककटु स्फुटं तदलमिमकैर्नेमे ! भूयस्त्वमेव विभुर्मम || १३|| [हरिणी] इति विलसदनङ्गसङ्गभङ्गप्रगुणसमाधिधरो मयाऽभिनूतः । स्फुरदतिशयचारुरत्न रत्नाकर' गुरुरेष शिवङ्करोऽस्तु नेमिः ||१४|| [पुष्पिताग्रा ] *** २. प्रतौ 'सिरकर०' इति पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy