________________
श्रीनेमिरूपस्तवः • २५ तदपि भवति नेमेनैव हस्तस्य चिन्ताऽतिगशिवसुखदातुः कल्पवृक्षः सदृक्षः ॥११॥ [मालिनी] आदर्शा नवपद्मरागघटिताः श्रीसाधुधर्मश्रियामिष्टार्थान् दशदिग्नृणां प्रथयितुं चिन्तामणिश्रेणयः । नम्राणामसमाधिभेदशलभाऽऽप्लोषाय दीपाङ्कराः, श्रीनेमे: करजा दशापि सुदशां पुष्णन्तु भावस्पृशाम् ॥१२॥ [शा०वि०] शुक्लध्यानमृगाधिपस्थितिकृते निलाविशाला शिला, सङ्ख्यातीतगुणालिखेलनविधौ किं वा चतुष्कावनिः । अप्रक्ष्येक्षणवारिधौ निपततां द्वीपौ जगच्चक्षुषां, श्रीशैवेयजिनेश्वरस्य विपुला वक्षःस्थली पातु वः ॥१३।। वाह्यालीयुगलीनिभौ भुवनदृग्वाहावलीखेलने, श्री-वाग्देवतयोर्मणीमयवरादर्शाविव प्रोज्ज्वलौ । राग-द्वेषजितोः स्फुराविव लसद्-ध्यानाह्वयोर्वीरयोरानन्दोदयसम्पदं प्रदिशतां नेमेः कपोलौ सताम् ॥१४।। श्री-भारत्योर्युवत्योरिह सह वसतिं संसृजन्त्योः किमेते, भ्रूपाली सद्वनालीपरिकरिततटे क्रीडनार्थं सरस्योः । किं वा द्रोण्यौ तरीतुं भवजलधिमिमं कुर्वतामेव मूहं, भव्यानां दर्शयेतां शिवपथमचिरालोचने नेमिभर्तुः ॥१५॥ [स्रग्धरा] मोक्षद्वारकपाटसम्पुटतटप्रोद्घाटने कुञ्चिके, राग-द्वेषमतङ्गजद्वयवशीकाराय साराङ्कशौ । नृणां दुर्गतियायिनामशकुनीभूते भुजङ्ग्यौ किमु, श्रीकौँ वदनस्थवाक्कमलयोर्नेमेर्भुवौ वः श्रिये ॥१६।। [शा०वि०] मोक्षाऽध्वन्यध्वगानां विषमतमतम:स्तोमसंहारचन्द्रः, केलीगेहं कलानां त्रिभुवनविजयश्रीवशीकारपुण्ड्रः ।
५. फलको इव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org