________________
२९४ . श्रीनेमिनाथस्तोत्रसङ्ग्रहः दिन ३१ । भागः पात्यते । ततो यथावं, गाथाभणितमायाति-११६१२९० । अपश्चिममासक्षपणे दिनानि ४० सम्भाव्यन्ते एतावति मासक्षपणानि, एतावन्त्येव पारणानि भवन्तीति ॥८॥
तथा असकृत्-वारं वारं सेवित्वा विंशतिस्थानानि, अर्जित्वा तीर्थकरनाम, यदुक्तं श्रीआवश्यके
'अरहंत १ सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सुए ६ तवस्सीसु ७ । वच्छल्लया य एसिं अभिक्खनाणोवओगो य ८॥१॥ दंसण ९ विणए १० आवस्सए य ११ सीलव्वए निरइयारे १२।। खणलव १३ तव १४ च्चियाए १५ वेयावच्चे १६ समाही य १० ॥२॥ अपुव्वनाणगहणे १८ सुयभत्ती १९ पवयणपभावणया २० । एएहिं कारणेहिं तित्थयरत्तं लहइ जीवो ॥३॥' इति
[आवश्यकनियुक्ति-१७९, १८०, १८१] अत्र गुरुश्चतुर्विधः-सम्यक्त्वगुरुः १ दीक्षागुरुः २ उपस्थापनागुरुः ३ श्रुतुगुरुः ४ । 'वच्छल्लये'त्ति अनुरागः यथावस्थितगुणोत्कीर्तनाद्यनुरूपया वच्छलतया । 'शीलव्वए'ति शीलान्युत्तरगुणाः, व्रतानि-मूलगुणास्तेषु निरतिचारः । 'खणलव'ति क्षणलवादिषु संवेगभावनाध्यानाऽऽसेवनां । 'च्चियाए'त्ति त्यागश्च यतिजने भेषजपथ्यादिदानम् । 'समाहि'त्ति समाधि दिनां कार्यकरणद्वारेण स्वस्थताऽऽपादनम् । 'पवयणपभावणय'ति यथाशक्त्या मार्गदेशनादिभिः शासनौनत्यसम्पादनं प्रवचनप्रभावना एभिः तीर्थङ्करत्वं बध्यते । शेषं स्पष्टम् । षष्टिवासराऽवशेषे स्वायुषि चाऽनशनं प्रतिपद्य, सर्वायुः पञ्चविंशतिवर्षलक्षाणि प्रतिपाल्य, विंशत्यतराणि सागरोपमाणि आयुर्यस्य स विंशत्यतरायुरेवंविधः प्राणतकल्पे पुष्पोत्तरे विमाने देवो जात:-समुत्पन्न इति गाथायुगलार्थः ॥८॥
अथ तत्रेतरसुरेभ्यो भावितीर्थङ्करसुराणां विशेषस्थिति दर्शयन्तिछम्मासवसेसो उ पुन्नखए मोहमिति इयरसुरा । आसन्नपुन्नपुंजा तित्थयरसुरा उ दिप्पंति ॥९॥
व्याख्या - इतरे सुराः षण्मासाऽवशेषायुषः पुण्यक्षये सति-देवभवभोग्यकर्माऽल्पत्वे सति, मोहं - अन्यथाभावं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org