SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - 'क' . २९५ 'माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्री-हीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टेभ्रंशो वेपथुश्चाऽरतिश्च ॥१॥ [शालिनी] इत्यादिरूपं 'इंति'त्ति यान्ति – प्राप्नुवन्ति । तीर्थङ्करसुराः पुनः आसन्नपुण्यपुञ्जाः आसन्नः पुण्यपुञ्जस्तीर्थङ्करकर्मोदयलक्षणो येषां ते तथा । दीपन्तेऽधिकं द्योतन्त इति गाथार्थः ॥९॥ अथ तीर्थकृत्भवे गर्भावतारं सविस्तारं प्ररूपयन्तिमाहणकुंडग्गामे अवयरिओ सियअसाढछट्ठीए । विप्पोसहदत्तगिहे देवाणंदाइउयरम्मि ॥१०॥ ततः पुष्पोत्तरविमानच्च्यूतो नन्दनजीवो ब्राह्मणकुण्डग्रामे विप्रस्य ऋषभदत्तस्य गृहे गृहिण्या देवानन्दाया उदरे सितायां शुक्लायामाषाढषष्ठ्यां मरीचिभवकृतकुलमदेनाऽर्जितनीचैर्गोत्रकर्मोदयात् त्वमवतीर्णः समतार्षीः । तदा चोत्तरफाल्गुन्यां चन्द्रोऽभूत् । देवानन्दा चतुर्दशमहास्वप्नान् ददर्श । सा प्रातः पत्येऽवदत् । सोप्यद्भुतस्ते सुतो भावीत्याख्यदिति गाथार्थः ॥१०॥ अथ गर्भगते भगवति यवृत्तं महाश्चर्यं तदाहुःअह बासीइ दिणंते चउदससुमिणेहिं इतजंतेहिं । हत्थुत्तरकयकल्लाणपणग ! अच्छरियचरिय ! तओ ॥११॥ जणनायनायखत्तियपसिद्धसिद्धत्थपत्थिवपियाए । चेडगनिवभगिणीए तिसलादेवीए कुच्छीए ॥१२॥ सक्कभणिएण हरिणेगमेसिणा गब्भविणमयं काउं । आसोयकिसणतेरसि निसाए तं नाह ! साहरिओ ॥१३॥ तिसृभिः कुल० ॥ व्याख्या - अथ गर्भाऽवतारात् व्यशीति (-८२) दिनान्ते चतुर्दशस्वप्नैः 'इतजंतेहिं'ति त्रिशलापेक्षया आगच्छद्भिर्मुखे प्रविशद्भिः, देवानन्दापेक्षया गच्छद्भिर्मुखान्निःक्रामद्भिः । हे हस्तोत्तराकृतकल्याणपञ्चक ! हस्त उत्तरो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy