SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २९२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः रामाभिः समं रिरंसुः पुष्पकरण्डकमगात् । विशाखानन्दी मध्येऽस्तीति द्वास्थवचनात् मत्वा 'मायिभिर्माययैवाऽहं क्रीडवनात् निष्कासित' इति ध्यात्वा क्रुधा कपित्थं मुष्ट्या प्राहरत् । पतितां तत्फलश्रेणी द्वास्थस्य दर्शयित्वोक्तं- एवं मायिनां मौलीन्यपि पातयामि, परं ज्येष्ठतातचरणे भक्तिस्त्र प्रत्यूहकारिणी ।' 'अथ भोगैर्ममाऽलं यैरीदृग् बन्धुवञ्चना क्रियते ।' इत्युक्त्वा, स्वयम्भूतिमुनिपार्श्वे गत्वा प्राव्रजीत् । ततो विश्वभूतिर्गीतार्थो गुर्वनुज्ञया तपः कृशवपुमथुरापुरी प्राप्तः । तदा विशाखानन्द्यपि तन्नृपात्मजामुद्वोढुं तत्राऽगात् । मासक्षपणपारणे विश्वभूतिः पुरीं प्राविशत् । विशाखानन्दिसैनिकैः स्वस्वामिनः प्रदर्शितः । तदैवैकया गवा सङ्घटितो विश्वभूतिस्तपःकृशो भूमौ पपात । तदा विशाखानन्दिसैनिकैः ‘कृतं क्व ते कपित्थपातस्थाम ?' तं प्रत्यगादिति । बाढं हास्यकोलाहलं श्रुत्वा क्रोधोत्तालाऽऽकृतिर्यतिएँ श्रृङ्गाभ्यां गृहीत्वोज़ भ्रामयित्वेदमवादीत्-'अरे ! प्रभुतोन्मदा भवन्तस्तपःस्थं मामेवमुपहसन्ति ! ततोऽमुना तपसा युष्मत्प्रभोविशाखानन्दिनो मृत्युत्वे भवान्तरे भूरिबलो भूयासमिति' कृतनिदानः अन्यत्र विहरन् कोटिवर्षायुर्मृत्वा, मुनिर्महाशुक्रे कल्पे उत्कृष्टायुः सुरोऽभवदिति भवाः सप्तदशः । इति तथाशब्देन सङ्ग्रहीतमुक्तम् । 'पढमवासुदेवो भविय तिविठ्ठ जिणुदिदट्ठो' त्ति-ततश्च्युतः पोतनपुरे प्रजापति-मृगावत्योः पुत्रः प्रथमो वासुदेवो, जिनेन श्रीयुगादिदेवेनोद्दिष्टो-भरताय निवेदितः, वपुषि त्रयः पृष्टकरण्डा आसन्निति त्रिपृष्टनामा भूत्वा, शङ्खपुराऽऽसन्ने तुङ्गाऽऽर्के पर्वते गुहागतं विशाखानन्दिजीवं आसन्नशालिक्षेत्रकर्षकात् समाकर्षी, खण्डद्वयं विधाय हेलयैव हतवान् सिंहस्तथा कृतोऽपि क्रोधान् यावत् प्राणान्न त्यजति तावत्रिपृष्टस्य सारथिना गणभृद्गौतमजीवेनाऽऽश्वासितो मृत्वा चतुर्थं नरकं गतः । त्रिपृष्टोऽपि सुखेन त्रिखण्डान् भुञ्जन् श्रीश्रेयांसतीर्थकृत्पार्वे सम्यक्त्वं पुनः प्राप्तवान् । अन्यदा 'मयि शयिते एते गायका गायन्तो वार्याः' इति शय्यापालकमादिश्य सुप्तो हरिः । तेषु गायत्स्वेव प्रबुद्धश्च शय्यापालं जगौ'किं नामाऽविसृष्टाः ?' सोऽवदत्-'वर्णसुखदा इति' । ततः क्रुधा तस्यकर्णयोः केशवस्तप्तत्रपुःक्षेपमकारयत् ।, तल्पपालो ममार । इत्याधुग्रं कर्म बध्वा, त्रिपृष्टश्चतुरशीतिवर्षलक्षायुम॒तो। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy