________________
परिशिष्ट - 'क' • २९१
'पापोऽहं' । 'तहि किं भवद्दर्शने नाऽऽस्त्येव धर्म: ?,' तदा च 'वरं मे सहायोऽयमेव भूयादिति' बुध्या- 'तत्राऽपि धर्मोऽस्ति मम मतेऽपि किञ्चित् धर्मोऽस्ती'त्यनेनोत्सूत्रलेशदर्शनेन कृतमुपार्जितं सागरोपमकोटाकोटिर्भवे संसारे भ्रमणं-पर्यटनं येन स तथा । 'तह' इति ' तथा ' शब्दोऽत्रानुक्ताऽन्तरभवसमुच्चयार्थः ते चैवं - मरीचिश्चतुरशीति पूर्वलक्षायुः समये मृत्वा, चतुर्थे भवे ब्रह्मलोके दशसागरोपमायुर्देवोऽभवत् । ततश्च्युत्वा, कोल्लाकसन्निवेशे कौशिकाभिधः विप्रोऽशीतिपूर्वलक्षायुः प्रान्ते त्रिदण्डित्वं श्रित्वा, मृत्वा भ्रान्त्वा च भूरिभवं तिर्यग्-नर-नारका - ऽमरभूरिभवान्, ततः स्थूणसन्निवेशे पुष्पमित्राऽऽख्यो द्वयसप्ततिपूर्वलक्षायुर्द्विजोऽजनि । स प्रान्ते त्रिदण्डित्वेन मृत्वा मध्यमायुः सौधर्मसुरोऽभूत् । ततश्च्यूतश्चैत्याख्ये सन्निवेशेऽग्न्युद्योतो द्विजश्चतुःषष्टिपूर्वलक्षायुः प्रान्ते त्रिदण्डत्वेन मृत्वा ईशाने कल्पे मध्यमायुर्देवोऽभूत् । ततश्च्युतो मन्दिराख्यो सन्निवेशे षट्पञ्चाशत् पूर्वलक्षायुरग्निभूतिनामा द्विजः । प्रान्ते पारिव्रज्यं श्रितो, मृतः सनत्कुमारो कल्पे मध्यमायुः सुरोऽजनि । ततश्च्युत्वा श्वेतव्यां चतुश्चत्वारिंशत्पूर्वलक्षायुः द्विजः । प्रान्ते परिव्राट् भूत्वा, माहेन्द्रे कल्पे मध्यमायुरमरोऽभूत् । ततश्च्युत्वा भवं भ्रान्त्वा, राजगृहे चतुस्त्रिंशत् पूर्वलक्षायुः स्थावराख्यो द्विजो । प्रान्ते वयसि त्रिदण्डीभूय, मृत्वा बह्मलोके मध्यमायुर्देवः । ततश्च्युत्वा बहून् भवान् बभ्राम ।
इश्च राजगृहेश्वरो विश्वानन्दी राजाऽऽसीत् । तत्पुत्रो विशाखानन्दीनामा | अस्य राज्ञोऽनुजो विशाखाभूतिर्युवराजः । तस्य प्रिया धारिणी तयोस्तनयो विश्वभूतिर्जातो मरीचिजीवः । क्रमात् प्राप्तयौवनः पुष्पकरण्डके वने स्वान्तःपुरपुरन्ध्रीभिः सार्द्धं साक्षात् स्मर इव क्रीडते । अन्यदा विशाखानन्द्यपि क्रीडनेच्छया तद्वनं ययौ । वनान्तर्वर्तमानं विश्वभूति मत्वा वनाद् बहिः कृतावासो राजकुमारो राज्ञ्यै न्यवेद्य, ततो राजा तदीप्सितकृते मायया सभामध्ये इत्यवादीत् - 'पुरुषसिंहोऽस्मदाज्ञामन्योऽपि सम्प्रति न मन्यते तं जेतुं यामः ।' इति यात्राभेरीमवादयत् । ततो विश्वभूतिरेतन्निशम्य क्रीडावनादागत्य नृपं निवार्यार्यस्तज्जायाशया स्वयं प्रयाणं चक्रे । यावत् प्राप्तः पुरुषसिंहं तं चाऽऽज्ञानुवर्तिनं ज्ञात्वा ववले । आगत्य भूपतये तद्दत्तं प्राभृतं चाऽर्पयत् । तत
Jain Education International
For Personal & Private Use Only
-
www.jainelibrary.org