SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - 'क'२८७ साध्वीनां पुष्पचूलाप्रमुखाणां अष्टत्रिंशत् सङ्ख्याः । चतुःषष्टिसहस्रा इत्यनुवर्तते एकं च लक्ष चतुःषष्टिसहस्राधिकं लक्षमेकमित्यर्थः (१६४०००) सम्यक्त्वप्रधानैर्ऋतैराढ्यानां श्राद्धानां सुव्रतादीनां, 'सम्मवियट्टाण' इति पाठे सम्यग्विदग्धानाम् ॥१०॥ जिनमतेन भावितानां-वासितानां श्राविकानां सुनन्दाप्रमुखाणां लक्षत्रिकं सप्तविंशतिसहस्रयुतं (३२७०००) इति चतुर्विधं तीर्थं-सद्धं त्वमकार्षीः । कथम्भूतं तीर्थं ? भवजलाब्धौ बोहित्थं-प्रवहणमिति गाथा द्वयार्थः ॥११॥ अथ तत्रैव विशेषमाहुः- . अधुठसया चउदसपुव्वीणं चउगुणोहिनाणीणं । वाईणच्छस्सया णुत्तरोववाईण ते दुगुणा ॥१२॥ केवलिजिणाणं दस विउलमइजिणाणं तु सत्त सद्धाणि । वेउव्वीणिक्कारस सयाणि तुह सुमुणिपरिवारो ॥१३॥ युग्मम् ।। अद्भुठसया इति सार्द्धानि त्रीणिशतानि चतुर्दशपूर्विणाम् । चतुरगुणानिचतुर्दशशतानि (१४००) इत्यर्थः अवधिज्ञानिनाम् । तथा वादिनां षट्शतानि, ते च वादे देवैरप्यजेया ज्ञेयाः । तथाऽनुत्तरोपपातिनां तानि षट्शतानि द्विगुणानिद्वादशशतानीत्यर्थः ॥१२॥ केवलिजिनानां दशशतानि । शतानीति सर्वत्र योगः । विपुलमतिजिनानांमनःपर्यवज्ञानिनां तु सप्तशतानि सार्द्धानि (७५०) । तथा वैक्रियलब्धिवतां एकादशशतानि । तव सुमुनीनां प्रधानसाधूनां परिवारोऽभूदिति शेष इति गाथार्थः ॥१३॥ अथाऽपश्चिमं मोक्षकल्याणकं भणन्ति रायपसेणइ पणमिय विसाहरिक्खभव पंचकल्लाण ! । वरिससयाउ य तित्तीसमुणिजुओ दिवसपुव्वद्धे ॥१४॥ वाघारियपाणी मासिएण सावणसियट्ठमीए तुम । सम्मेयंपव्वए जिणवल्लह सिवसोक्ख पत्त जय ॥१५॥ युगलकम् ॥ हे राजप्रसेनजित्प्रणमित ! एतदुपलक्षितौ तीर्थविघ्नहरौ यक्ष-यक्षिण्यौ ज्ञेयौ । तयोः स्वरूपं यथा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy