SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - 'क' • २८३ दधाना दक्षिणौ हस्तौ पुस्तकोत्पलमालिनौ । वामौ कमण्डलसरोरुहाऽलङ्करणौ पुनः ॥३॥ श्रीशान्तितीर्थनाथस्य, तीर्थे शासनदेवता। आभ्याममुक्तसानिध्यो विजहार धरां विभुः ॥४॥' इति । [ ] अत्र हि 'गरुडो जक्खो सुरा हि कंदप्पा' इति पाठः स्तुतिप्रसिद्धोऽपि श्रीप्रवचनसारोद्धारैकविंशस्थाननाममालासंस्कृतप्राकृतचरित्रजीर्णचित्रपटयन्त्रश्रीसूरिमन्त्रकल्पादिभिर्विसंवादित्वात् प्रावाहिकः सम्भाव्यते, निर्वाणीदेव्या एव वा कन्दर्पति संज्ञान्तरं क्वचित् पूज्यैर्दृष्टमभूदिति तत्वं बहुश्रुता विदन्ति किञ्च 'कन्दर्पा नाम्नी तु देवी, गौराङ्गी मीनवाहना। उत्पलाङ्कशसंयुक्तौ दक्षिणौ दधती भुजौ ॥१॥ वामौ सपद्माऽभयदौ०' इत्येवंरूपा प्रज्ञप्त्यपरपर्याया श्रीधर्मनाथतीर्थे शासनदेवी श्रुयते । तदत्र 'सुरा य निर्वाणी'ति पाठः सम्यगिति गाथार्थः ॥३१॥ अथ मोक्षकल्याणकं गृह्णन्तिसव्वाउ वासलक्खं पालिय खालिय समत्थकम्ममलं । मासियभत्तेण सएहं नवहिं साहूण परियरिओ ॥३२॥ बहुलाए तेरसीए जिढे सम्मेय पव्वए सामि । सासयसोक्खं मोक्खं गय जिण ! वल्लहपयं देसु ॥३३॥ युग्गम् ॥ सर्वायुर्वर्षलक्षं पालयित्वा, क्षालयित्वा-क्षपयित्वा समस्तकर्ममलं घात्यघातिकर्मकस्मलं, मासिकभक्तेन-मासक्षपणेन, शतैर्नवभिः साधूनां परिकरितो नवशतसाधुपरिवार इत्यर्थः ॥३२॥ बहुलायां-कृष्णायां त्रयोदश्यां ज्येष्ठे मासि सम्मेतपर्वते हे स्वामिन् ! हे गतप्राप्तक! शाश्वतं सौख्यं यत्र एवंविधं मोक्षं-सिद्धस्थानं हे जिन! वल्लभपदं प्रस्तावान्मोक्षं देहि ममेति शेषः । अत्र जिनवल्लभ इति कविनामन्यास इति गाथा द्वयार्थः ॥३३॥ साधुसोमगणीशेनाऽक्लेशेनार्थप्रबोधिनी । श्रीशान्तिचरिते चक्रे वृत्तिश्चित्तप्रमोदिनी ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy