SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २८२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः .. मणनाणि सहसचउरो ते तिसयजुया य केवलि जिणाणं । ओहिनाणि सहस्सा तिन्ने विउव्वीण ते दुगुणा ॥३०॥ तिसृभिः कुलकम् ।। साधुनां चक्रायुधादीनां सहस्रा द्वाषष्टिः । पुनस्ते द्वाषष्टिसहस्रांश्चतुःशतहीनाः (६१६००) एकषष्टिसहस्राः षट्शतानि भवन्ति साध्वीनां श्रीश्रुतिप्रमुखाणाम् । तथा श्रमणोपासकलक्षे द्वे एव नवतिसहस्रयुते (२९००००) इत्यर्थः ॥२८॥ त्रिनवतिसहस्रसहिता लक्षा तिस्र एव (३९३०००) हे देव ! श्राविकाणाम्। एतच्चतुर्विधं सङ्घ निरूप्य तत्रैव लब्धिविशेषवतां यतीनां सङ्ख्यां ख्यापयन्तिचतुर्दशपूर्विणामजिनानामपि जिनसङ्काशानामष्टौ शतानि । तथा सदैव मनुजाऽसुरायां पर्षद्यपराजितानां वादिनां त्रिगुणान्यष्टौ शतानि चतुर्विंशति शतानि (२४००) इत्यर्थः ॥२९॥ मनःपर्यायज्ञानिनां सहस्राश्चत्वारः ते पुनः ऊर्ध्वं यावज्ज्योतिश्चक्रश्चोपरितलं, तिर्यग् मनुष्यक्षेत्रस्यान्तं यावत्, अधस्त्वधोनामान्तं यावत्, संज्ञिपर्याप्तपञ्चेन्द्रियाणां मनोगतान् भावान् जानन्ति पश्यन्ति चेति ज्ञेयम् । ते चत्वारः सहस्रस्त्रिशतयुताश्च (४३००) केवलिजिनानाम् । तथा अवधिज्ञानिनां सहस्रास्त्रयः । वैक्रियलब्धिवतां ते त्रयः सहस्राद्विगुणा:-षट्सहस्राः (६०००) इत्यर्थ, इति तव परिवारोऽभूदित्यध्याहार्यमिति गाथा त्रयार्थः ॥३०॥ तथा चं तुह तित्थे विग्घहरा गरुडो जक्खो सुरा य निव्वाणी।। चउजामधम्मदेसग अमरिंद-नरिंदविंदनय ! ॥३१॥ हे चतुर्यामधर्मदेशक ! चत्वारो यामा-व्रतानि प्राणातिपात-मृषावादाऽदत्तादान-परिग्रहविरमणलक्षणानि यत्र स चाऽसौ धर्मश्च तं दिशतीति समाप्तः अबह्मणः परिग्रहान्तर्गतत्वेन अभणनात् । तथा हे अमरेन्द्रनरेन्द्रवृन्दनत ! तव तीर्थे शासने विघ्नहरौ गरुडो यक्षः, सुरा च-यक्षिणी च निर्वाणी अभूतामिति क्रियाध्याहारः । उक्तं च- ।। 'यक्षोऽभूद्गरुडाऽभिख्यः क्रोडाशः करिवाहनः । बिभ्राणो दक्षिणी पाणी, बीजपुराऽम्बुजाङ्कितौ ॥१॥ नकुलेनाऽक्षसूत्रेण प्रवणौ दक्षिणेतरौ। नीर्वाणी नाम्नी गौराङ्गी श्वेतपङ्केरुहासना ॥२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy