SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - 'क' • २८१ अथ मनः पर्यवज्ञानोत्पत्तिकालसूचनापूर्वं ज्ञानोत्पत्तिकाल - प्रथम पारणास्वरूपं निरूपयन्ति सज्जो संजायचउत्थनाण ! तुह मंदिरे पुरे भमओ । बीयदिणे परमन्नं पारणमासी सुमित्रे ॥ २५ ॥ सद्यस्तत्कालं- दीक्षाक्षण एव, हे सञ्जातचतुर्थज्ञान! यदुक्तमावश्यके'तिहिं नाणेहिं समग्गा तित्थयरा जाव हुंति गिहवासे । पडिवन्नम्मि चरित्ते, चउनाणी जाव छउमत्था ॥१॥ इति । [आवश्यकनिर्युक्तिः- ११०] तव मन्दिरनाम्नि पुरे भ्रमतो - भिक्षार्थं पर्यटतः, दीक्षादिनात् द्वितीयदिने सुमित्रस्य गृहे परमान्नेन पारणमासीत् । प्राकृतत्वाद् विभक्तिव्यत्ययः । इति गाथार्थः ॥२५॥ अथ ज्ञानकल्याणकं प्रकटयन्ति - - वरिसे गयम्मि छद्वेण तुज्झ पोससियनवमिपुव्वने । सहसंबवणे केवलमुप्पन्नं नंदिरुक्खतले ॥ २६ ॥ दीक्षाकालाद् वर्षे गते सति षष्टेन तपसा तव पौषशुक्लनवम्यां पूर्वाहने सहस्राम्रवने केवलज्ञानमुत्पन्नं नन्दिवृक्षतले इति गाथार्थः ||२६|| अथ समवसरणे चतुर्विधसङ्घस्थापनां प्रज्ञापयन्तितक्खण खुभियाखिलसुरनिकायकयपढमसमवसरणठिओ । छत्तीसगुणधरे गणहरे य गणे कासि छत्तीसं ॥२७॥ तत्क्षणक्षुभिताऽखिलसुरनिकायकृतप्रथमसमवसरणस्थितः षट्त्रिंशत्गुणधरान् गणधरानाचार्यान् गच्छाधिपतीन् श्रीचक्रायुधादीन् च पुनः षट्त्रिंशद्गुणान् गच्छान्-एकवाचनिकान् साधुसङ्घातान् अकार्षीस्त्वमिति शेष इति गाथार्थः ॥२७॥ साहु सहस्सा बिसठ्ठी चउसयहीणा य साहुणीणं । ते समणोवासगलक्खा दुन्नि य नवईसहस्सजुया ॥ २८ ॥ तिनवइसहस्स सहिया लक्खा तिन्नेव देव ! सड्डीणं । चउदसपुव्वीण सयाणि अट्ठ वाईण तिगुणाणि ॥ २९ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy