SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २५२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः ११. श्रीश्रेयांसनाथस्तवः ॥ श्रेयांसः श्रेयसां धाम, श्रेयसेस्तु सदा सताम् । यन्नामध्यानतो मर्त्या, लभन्ते श्रेयसीं श्रीयम् ॥१॥ श्रेयांसि श्रेयसो नाम, निरस्ताऽ श्रेयसो मुदा । ध्यायन्तो मन्त्रवत् प्राज्ञा, लेभिरे भक्तिशालिनः ॥२॥ अगण्यपुण्यपण्यानामापणो जगदुत्तमम् । एष एव प्रमोदेन, श्रेयांसं नौति यो मुदा ॥३॥ नूनं शिरोमणीयन्ते, ते नरा महतामपि । श्रेयांसे विद्यते भक्तिर्येषां मनसि शाश्वती || ४ || [युग्मम्] तं मानवशिरोरत्नं, वन्दन्ते त्रिदशा अपि । यः श्रेयांसवचो वन्द्यं, लङ्घन्ते न कदाचन ॥५॥ १२. श्रीवासुपूज्यजिनस्तवः ॥ वासुपूज्यप्रभो ! सर्वजन्तुजातकृपापरः । त्वत्तो नान्योऽस्ति देवो हि, मुक्तिदाता जगत्त्रये ॥१॥ आराधयेज्जिनेश ! त्वां यो विमुच्य कुदेवतम् । करीरं सेवते मूढः, सोऽपास्य सुरशाखिनम् ॥२॥ कथं श्रीर्वर्धते तेषां, गेहे श्रेयो भवेत् किमु । येषां त्वदर्चने नाथ !, नादरः सर्वथा नृणाम् ॥३॥ देवयोर्नान्तरं येषां, स्वान्ते नीराग-रागिणोः । किं ते जडा न मन्यन्ते, तुल्यत्वं मणि-काचयोः ॥४॥ देवो विश्वे त्वमेवेति, जानन्तोऽपि जना जिन ! । ध्यायन्ति कुदेवं तन्मिथ्यात्वं बलवत्तरम् ॥५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy