________________
२५२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः ११. श्रीश्रेयांसनाथस्तवः ॥ श्रेयांसः श्रेयसां धाम, श्रेयसेस्तु सदा सताम् । यन्नामध्यानतो मर्त्या, लभन्ते श्रेयसीं श्रीयम् ॥१॥ श्रेयांसि श्रेयसो नाम, निरस्ताऽ श्रेयसो मुदा । ध्यायन्तो मन्त्रवत् प्राज्ञा, लेभिरे भक्तिशालिनः ॥२॥
अगण्यपुण्यपण्यानामापणो जगदुत्तमम् । एष एव प्रमोदेन, श्रेयांसं नौति यो मुदा ॥३॥
नूनं शिरोमणीयन्ते, ते नरा महतामपि । श्रेयांसे विद्यते भक्तिर्येषां मनसि शाश्वती || ४ || [युग्मम्]
तं मानवशिरोरत्नं, वन्दन्ते त्रिदशा अपि । यः श्रेयांसवचो वन्द्यं, लङ्घन्ते न कदाचन ॥५॥
१२. श्रीवासुपूज्यजिनस्तवः ॥
वासुपूज्यप्रभो ! सर्वजन्तुजातकृपापरः । त्वत्तो नान्योऽस्ति देवो हि, मुक्तिदाता जगत्त्रये ॥१॥ आराधयेज्जिनेश ! त्वां यो विमुच्य कुदेवतम् । करीरं सेवते मूढः, सोऽपास्य सुरशाखिनम् ॥२॥ कथं श्रीर्वर्धते तेषां, गेहे श्रेयो भवेत् किमु । येषां त्वदर्चने नाथ !, नादरः सर्वथा नृणाम् ॥३॥ देवयोर्नान्तरं येषां, स्वान्ते नीराग-रागिणोः । किं ते जडा न मन्यन्ते, तुल्यत्वं मणि-काचयोः ॥४॥
देवो विश्वे त्वमेवेति, जानन्तोऽपि जना जिन ! । ध्यायन्ति कुदेवं तन्मिथ्यात्वं बलवत्तरम् ॥५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org