SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - 'क' • २३५ १०. चम्पापूरीमण्डनश्रीवासुपूज्यजिनवन्दनम् ॥ चम्पापुर्यां वरेण्यं द्विदशमपतिं रक्तपद्माभकायं, संसारे यानपात्रं सुजनसुखदं जातजन्मादिकार्यम्।। योगीन्द्रं योगीगम्यं स्वभिनतपदं सेवितं देववृन्दैवन्देऽहं सारसारं महिषपतिना वन्दितं वञ्छितास्यै ॥१॥ [चित्रमाला] वासुपूज्यो जिनेन्द्रो हि, यात्रिकानां मनोरथान् । सम्पूरयतु नित्यं च, कल्पवृक्षसमः प्रभुः ॥२॥ [अनुष्टुभ्] ११. श्रीसम्मेतशिखरजिनवन्दनम् ॥ ध्येयां योगिवरैः सुरेन्द्रमहितां मोक्षार्थदां प्राणिनां, सम्मेते शिखरे गतां कविनुतां विद्याधरैस्सेविताम् । संसारे पततां विशां सुखकरीं द्रोणीमिवालम्बनं, वन्दे श्रीजिनराजसन्ततिमहं रागादिनिर्णाशिकाम् ॥१॥ [शार्दूलविक्रीडितम्] १२. श्रीसीमन्धरजिनस्तुतिः ॥ कल्याणैकमयं सुवर्णसदृशं शालत्रयाऽध्यासिनं, शुद्धं श्रीवृषलाञ्छनं जिनवरं श्रीपुष्कलाधीश्वरम् । सत्यक्यास्तनुजं सुबोधजनकं श्रेयांसराज्ञः सुतं, भव्याऽम्भोरुहभास्करं प्रतिदिनं सद्देशनादायकं । सच्चित्ताब्जविकासनैकतरणिं ध्यायं मुनीन्द्रैस्सदा, श्रीसीमन्धरसज्जिनं सुमनसा संस्तौमि सद्भक्तितः ॥१॥ [शार्दूल०-षट्पदी] Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy