________________
परिशिष्ट - 'क' • २३३
६. श्रीशिखरगिरिवन्दनम् ॥ सविंशतिः श्रीजिननायकानां, सम्मेतशैले प्रवरे गिरीन्द्रे । निर्वाणमार्ग जगदुत्तमं वै, शुद्धात्मनामाश्रयमय्यभूतम् ॥१॥ [इन्द्रवज्रा] सुनेमिनाभेयसुवर्धमानसुवासुपूज्यं च विनैव लेभे । सुपूज्यसौभाग्यगणाधिपैर्या, सुवन्दिता सा वरभक्तिभाग्भिः ॥२॥ [उपेन्द्रवज्रा] प्रतिसनु (?) पदे दत्ते, जातो मे हर्षनिर्झरः । तं च जनाति सर्वज्ञो, नान्यो वेदयितुं क्षमः ॥३॥ [अनुष्टुभ्]
७. श्रीशिखरगिरिस्तुतिः ॥ श्रीसम्मेतगिरौ शृङ्गे, पार्श्वनाथो जगत्प्रभूः । निर्वाणपदमाप्तश्च, तं वन्दे सुतरां मुदा ॥१॥ सुराऽसुरनरेन्द्रैश्च, वन्दिता जिननायकाः । भवन्तु सुखदा नित्यं, सङ्घस्य गतकल्मषाः ॥२॥ द्वादशाङ्गात्मका वाणी, तीर्थनाथमुखोद्गता । भूयात् साहाय्यदा नित्यं, भविनां हितकारका ॥३॥ जिनसौभाग्यसूरेश्च, शासनोन्नतिकारिणि । शासनाऽधीश्वरी रम्या, करोतु सुखमव्ययम् ॥४॥
८. श्रीशिखरगिरितीर्थपतीनां स्तुतिः ॥ स्मृत्वाऽहं शिखरेऽजितं गुणमितं? तूर्यं सदा पञ्चमं, षष्टं सत्तमसप्तमाऽष्टमजिनं श्रीपुष्पदन्ताभिधम् । वयं श्रीदशमं गणाधिपसमं२ बर्हिःककुत्सम्मितंरे, चाऽनन्तं दशपञ्चमं जिनवरं श्रीशान्तिनाथं मुदा ॥१॥ [शार्दूलविक्रीडितम्]
१. 'तृतीयं' इति भावः । २. गणधिपः-शिवः तेन समं, अर्थात् एकादशम् । ३. बहि:-अग्नि:-त्रिसंख्यादर्शक: ककुद्-एकसंख्यादर्शक: बर्हिः ककुद्सम्मितं अर्थात् त्रयोदशम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org