SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - 'क' • २१९ त्वया त्यक्तं कृष्णात्रयर्मतिकटु स्वादमधुरं, परं मा मा त्याक्षीरिति गदितुमागादुपयदम् । असौ लेश्या पद्मा किमु तनुरूचिव्रातमिषतः, स देवः श्रीशान्तिर्वितरतु शिवं विष्टपपतिः २ ॥१८॥ औन्नत्य-स्थिरता-सुवर्णमयता-सन्नन्दनाद्यैर्गुणैरस्माकं विभुना जितोऽपि किमसौ स्तब्धो न धत्ते नतिम् । मृष्यामस्तदमुं न विद्विषमिति ज्योतिर्भरा यत् तनोर्जेतुं मेरूमिवोत्पतन्ति सततं शान्तिः स वस्त्रायताम् ॥१९॥ [शार्दूल०] नम्राणां हृदये भुजासु करयोः कण्ठे च कर्णद्वये, मौलौ मौक्तिकपङ्कितयुक्तकनकालङ्कारभावं गताः । व्याख्यायां दशनांशुमिश्रितवपुर्भासां भरा निर्भराः, श्रीशान्तेर्भविनां भवन्तु सततं सर्वार्थसम्पत्तये ॥२०॥ सेवे देवेशमीशं प्रतिदिनममृतैर्निर्जरान् भोजयामि, प्रीणामि श्रीप्रदानात् कुवलयमगमन्नोकलङ्कस्तथापि । नाथानन्यापनेयं तमपनयनमेतीव विज्ञप्सयैण श्चन्द्रेण प्रैषि लक्ष्मछलत उपयदं स श्रिये शान्तिनाथ ॥२१॥ [स्रग्धरा] विश्वाप्यायकगो विलाससदनं सद्वृत्तताभाजनं, तारस्फारकलालयः कुवलयश्रीहासवैहासिकः । तन्वन् वैबुधमण्डलेऽमृतरसास्वादप्रसादं सदा, देव: श्रीमृगलाञ्छनः प्रथयतु श्रेयः श्रियः शाश्वतीः ॥ २२॥ [शार्दूलवि० ] यन्नामधेयस्मरणात्प्रयान्ति, शान्ति भवभ्रान्तिजतान्तिसङ्घाः । श्रीआचिरेयः प्रभुरेष देयात्, सताममेयाः शिवसौख्यलक्ष्मीः ॥२३॥ [उप०] स दिशतु भगवान् कुरङ्गलक्ष्मा, सुखलक्ष्मीर्जगतां गतान्तरायाः । यदतुलमहिमोपजीवनेन, घुमणिमुखा भुवने प्रसिद्धिमापुः ||२४|| [पुष्पि०] १. कृष्ण-नील-कापोतलेश्या: । २. प्रतौ 'विष्टपततिः' पदम् । ३. अत्र 'लक्ष्' मध्ये द्विलघुस्वरस्थाने एकः गुरुस्वरः कृतः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy