SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ नेमिनाथचरित्रम् • २०९ | દિવ ચઉપન્ન પછઈ આસૂવદિ અમાવસિનઈ દિનિ, પહિલઈ પહરિ, વેતસ વૃખ્ય હેઠઈ, અઠમતપિ, તૂનઈ કેવલજ્યાન હૂઉં. ૮ अथ भगवतश्चतुःप्रकारं परिवारं प्ररूपयन्ति तो समणाणट्ठारस चालीसं संजईण य सहस्सा । एगूणसत्तरं लक्खमक्खयगुणड्डसड्ढाणं ॥९॥ छत्तीससहस्सजुयं, लक्खतिगं गुरुगुणड्डिसड्डिणं । इय परमपयासंघो संघो तुह चउव्विहो जाओ ॥१०॥ ततः-केवलज्ञानानन्तरं, गणधरा गणाश्चैकादश जाताः, एतच्चाऽत्र संक्षेपान्नोक्तं, श्रमणानां वरदत्तप्रमुखाणां अष्टादशसहस्राः । तथा यक्षिणीप्रमुखाणां संयतीनां-साध्वीनां चत्वारिंशत्सहस्राः । तथा न विद्यते क्षयोहासो येषां ते अक्षयाः, तैरक्षयैर्गुणैराढ्या-युक्तास्ते च ते श्राद्धाश्च, तेषां अक्षयगुणाढ्यश्राद्धानां नन्दनप्रमुखाणां एकोना सप्ततिर्यस्मिन् लक्षे तदेकोनसप्ततिलक्षं १६९००० इति ।।९।। .. षट्त्रिंशत्सहस्रयुतं लक्षत्रिकं कासामित्याहुः गुर्वी गुणानां ऋद्धिर्यासां ताश्च ताः श्राध्यश्च तासां गुरुगुद्धिश्राद्धीनां सुव्रताप्रमुखाणां । इत्युक्तरूपः परमपदे-मोक्षे आसंघ:-पराप्रीतिर्यस्य स तथा एवंविधः संघस्तव चतुर्विधो जात इति गाथा द्वयार्थः ॥१०॥ પછઈ સાધુ ૧૮ સહસ, ચાલીસ સાધ્વીના સહસ હૂઆ. ઈગુણહત્તરીસહસ એકલાખ સંપૂર્ણ ગુણ સહિત શ્રાવક થયા. ૯ છત્રીસસહસ સહિત લાખ તીનિ મોટા ગુણ સહિત શ્રાવિકા હુઈ, ઈમ મોખ્ય ઉપરિ પ્રીતિ સહિત સંઘ તિમ ચિહું પ્રકારે તાહરઈ હૂઉ. ૧૦ अथ संघ[दौःस्थ्य] विघातिनीयक्षिणी, वासुदेवप्रणतत्वं, श्रामाण्यपर्यायमानं च प्राहु: Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy