SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २०८ . श्रीनेमिनाथस्तोत्रसङ्ग्रहः सुखासनविशेषे आरुढ इति गम्यं, राज्ञां सहस्रेण परिवृतः, रैवतगिरौ सहस्राम्रवनवर्तमानाऽशोकतरोस्तले भगवान् षष्टेन तपसा विनिःक्रान्तोगृहवासान्निर्गतः-प्रव्रजितः, श्रावणमासस्य शुक्लषष्ट्यां पूर्वाह्नेप्रथमपौरुष्यामिति गाथायुगलार्थः ।।५-६॥ | દિવ વરસી દઉ દાન, લોકાંતિક દેવે બોધ્યઉં, આચાર એ તીયાંનઉ ઉત્તરકુર નામિ સિબિકાંઇ બાંઠઉ તું રાજાના સહસે કરી પરિવરિયઉ થકી. પણ ગિરનાર પરવતિ સહાસાંબવનિ દીખ્યા લેઉ હૂઉં, અસોકવુખ્ય હેઠઈ ભગવંત છઠ તપ ઘરવાસણોતી નીકલ્યઉં, સાવણ સુદિ છઠિ પહિલઈ પહરિ. ૬ अथ प्रथमपारणकस्वरूपं प्ररूपयन्ति तक्खणमणनाणजुयस्स तुह भमंतस्स बारवईनयरे। वरदिन्नदिन्नपरमान्नपारणं आसि बीयदिणे ॥७॥ तत्क्षणं-दीक्षाक्षणे एव, मन:पर्यायज्ञानयुतस्य तव द्वारवतीनगरे भ्रमतः व्रतात् द्वितीयदिने वरदत्तदत्तपरमान्नेन पारणकमासीदिति गाथार्थः ॥७॥ તિણિ સમઈ મન:પર્યાયખ્યાન સહિત તુઝનાં ભમતાં થકઇ દ્વારિકામા, બીજાં દિનિ વરદિત્તિ દીય ખીરિ કરી પારણઉ હુલ 415 विसि. ७ अथ छद्मस्थपर्यायकालप्रख्यापनापूर्वं ज्ञानकल्याणकं प्रज्ञापयन्ति अह चउपन्नदिणंते आसोयअमावसाइ पुव्वणे। वेडसतरु हिढे अट्ठमेण तुह केवलं जायं ॥८॥ अथेति दीक्षाग्रहणाऽनन्तरं चतुःपञ्चशदिनानामन्ते-प्रान्ते अश्वयुजआश्विनमासस्यामावास्यां पूर्वाह्ण-प्रथमपौरूष्यां वेतसतरोरधस्तात् अष्टमेन तपसा तव केवलमिति-केवलज्ञानं जातमुत्पन्नं । एतेन चतुःपञ्चाशद्दिनानि च्छद्मस्थपर्यायः ततः केवलज्ञानमिति गाथार्थः ।।८।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy