SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २०६ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः નેમિનાથ પરમાત્મા સિવાયના ચાર પરમાત્માના ચરિત્ર અને તેની ટીકા પરિશિષ્ટમાં આપ્યા છે. अथ श्रीनेमिनाथचरित्रं व्याख्यायते तस्य चेयं प्रथमगाथा मयनाहिसरिसविलसिरदेहपहाकयदिसामुहविभूसं । नेमिजिणं पणमिय चरियलवमिमस्सेव कित्तेमि ॥१॥ मृगनाभि:-कस्तूरिका तया सदृशी-तुल्या विलसन्ती-प्रसरन्ती देहप्रभाकायकान्तिस्तया कृता दिग्मुखानां विभूषा-शोभा येन स तथा । तं एवंविधं नेमिजिनं-श्रीनेमिनाथं प्रणम्य-प्रकर्षेण नत्वा अस्यैव श्रीनेमेश्चरितलवं कीर्तयामीति क्रियासण्टङ्कः । अत्र च भगवति गर्भगते सति माता स्वप्नेऽरिष्टरत्नमयं नेमि-चक्रमद्राक्षीदित्यरिष्टनेमिरित्येतद्भगवन्नाम, पदैकदेशे पदसमुदायोपचारान्नेमिरिति सूत्रे निर्देश इति गाथार्थः ॥१॥ स्मार्थ : કસ્તૂરી સરીખી પ્રસરતી દેહકાંતિ જેહની છઇ, કીધી દિસિરુપ મુખનઈ સોભા જિણિ તે નેમિ જિનેંદ્ર પ્રણમી કરી ચરિત્રનઉ લવલેસ એહનઉ કીરતિસું-કહિસું. ૧ तदेव दर्शयन्ति : तित्तीससयरे अवरईयम्मि आसित्तु इत्थ अवयरिओ। सोरियपुरम्मि कत्तियबहुलदुवालसिनिसम्मि तुमं ॥२॥ त्रयस्त्रिंशदतराणि अपराजिते विमाने आसित्वा-अवस्थाय अत्र जम्बूद्वीपसत्के भरतक्षेत्रे सौर्यपूरे कार्तिकबहुलद्वादशीनिशायां त्वमवतीर्णः । तदा च मातुश्चतुर्दशस्वप्नदर्शन-सुरेन्द्रादेशकृतधनधान्यसंहरणादिसर्वमिहापि ज्ञेयमिति गाथार्थः । તેત્રીસ સાગરોપમ અપરાજિત વિમાનિ રહી, ચિવી, ઈહાં અવતર્યઉં. સૌરીપુર રઈ વિષઈ કાર્તિક વદિ બારિસિની રાત્રી તું ઉપનઉ. ૨ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy