________________
षड्भाषानिबद्धं श्रीनेमिजिनस्तवनम् • १७१ उच्चासिदूण भवकुंजरमुत्तमटुं, साधेदि णिव्वुदिपदे रमदे सलीलं ॥१३।। [वसन्ततिलका] पणदसुरकरीडोदारमंदारदामच्छविकिरणपरागुम्मीसिदं पादपोम्मं । णमध णमध णिच्वं भत्तसत्ताणताणं, कधमध भविया भे अण्णधा भोदि भंदं ॥१४॥ [मालिनी] गद-मदण-वियारऽण्णाण-हासादिछक्कं, विघडिदपणविग्धं चत्तमिच्छत्तसंगं । जिद-अविरदिणिद्दा-रागदोसादिदोसं, समरसरससिंधुं देवदेवं णमामि ॥१५॥ दव्वं अत्थि त्ति णत्थि त्ति य उभयमवत्तव्वमाहोसयं वा, सच्चं णिच्चं अणिच्चं णय-गमबसदो णेगमेगं कथंवि । अत्थे धम्मा अणंदा इदिजिणभणिदो ते अणेगंदवादो, एगंदो जत्थ मिच्छा तव वयणसुधासिंधुणीसिंदबिंदू ॥१६॥ [स्रग्धरा] मागधी:तव मुदं कुणये हि अणेलिशं, णयमिधोमिलणेण विलाइदं । मम शदा शलणं चलणं च ते, नलशुलाशुलमोलिणमंशिदं ॥१७॥ [द्रुत०] यदिहगे यिणदंशणमुत्तमं सुदुलहं लहिऊण पमादवं । कधमणंदशुहोहपलंपलापलिणदंपदमस्स भविस्सिदि ॥१८।। पलमकालुणिए भयवं भवं, कुणदि हंदि कधं अवधीलणं । मम मणम्मि तुमं शमुवस्तिदे, अहह गज्जदि मोहमहाकली ॥१९॥ चुलिकापैशाची :हितपकं चलणेसु नियोजितं, तुह कुनक्कहने महा फालती । कलन मच्छतु ते अफिपंतने, इति सताचिरकंखतिमेतिसो ॥२०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org