SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ विविधछन्दोनामगर्भ नेमिजिनस्तोत्रम् • १५३ षट्पदमालिकेव कलयत्यमद्रकलिकां कदर्कतरुजां, किं जिनराज ! कदाचन वैषयिकाऽशुचि-सौख्यभवां मदिराम् ।।२६।। आनन्दवशंवद दैवतताडितदुन्दुभि-मर्दल-शङ्ख-रवं, नवलवणिमभृद्युयुवतिललिताऽभिनयजनितजनचित्रम् । ध्वनिमधुरिमधृतविविधसविधभाग्मेकचकिसारसहंस-लयं, समवसृति क्षितितलमिनसेवेगवति हि तव यदनुपमरुचा ॥२७।। यः श्रीमन्नेमिनाथं मदनमदभिदं छन्दसां व्यक्तभक्त्युल्लासो भेदैर्विचित्रैर्नमदमरमिति स्तौति शस्तप्रसूत्यै । प्रेमस्थेमाशुशर्मस्मितसुमवरणस्रग्धरासाक्षरश्रीस्तं प्रक्षीणाऽघसङ्घ वरितुमभिसरत्यात्मविद्यालयस्थम् ॥२८॥ ९. 'विर०' - को.। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy