SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ महाकाव्यसप्तकपादपूर्तिरुपा नेमिनाथस्तुतिः • १४५ पुष्पन्धयीभूतशिरास्त्वदीये तथा विधेयं विबुधाज़नेमे ! ||३|| [उपजाति:] विशेषसुर्यः स्पृहणीयचन्द्रमा:४, सितं यशःपुञ्जमिवाधितप्रभुः । अलं पदोः कम्बु स एव मादृशे, पदं शिवाजो वितरीतुमव्ययम् ||४|| [इन्द्रवंशा] श्रियः करूणामधिपस्य पालिनी गराडथाली त्वकदंहिसेविनाम् । करोमि विज्ञप्तिमिमां कृताञ्जलिः प्रसीद नेमे ! वितराऽक्षरं पदम् ॥५॥ निपीय यस्य क्षितिरक्षिणः कथा, प्रसङ्गकल्पा भवभोगिभिः श्रियः । उपद्रुतानां भविकाद्रुतं गिरो, ययुः सुधाशित्वमथंसनः स्यतु ॥६॥ श्रियः पतिः श्रीमति शाशितुं जगत्त्रयस्यहेतुः किल रैवताचले । अनश्वरं मुक्तिमहन्महद्यकः, सिषेध नेमिः स ददातु वः शुभम् ।।७।। इति स्तुतः श्रीमुनिराजसिंह- . प्रसत्तितो यो रघुणा सुकाव्यैः । प्रसद्यं सद्यो मयि सेवके प्रभुर्ददातुनेमिः स हि दीर्घदर्शिताम् ।।८।। [उपजाति:] ४. विशे (विश् पु. ४/१) मनुजाय, षं-शं सुखं, तद् सूते इति षसुः यः, स्पृहणीया चन्द्रः इव मा यस्य सः इति स्पृहणीयचन्द्रमा । अथवा - स्पृहणीयौ चन्द्रौ-कर्पूरचन्द्रौ, तद्वद् माः यस्य सः इति स्पृहनीयचन्द्रमा । ५. अतः परं प्रतौ अस्पष्टत्वाद् अपठनीयम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy