SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीनेमिसमस्यास्तोत्रम् • १४३ पद्यैः प्रोद्यत्स्फुटार्थै[रनघ]समुधुरैस्सत्समस्याभिधानैरानीतः स्तोत्रवर्त्माऽनुदिवसमतुलश्रेयसे स्तात् सदा वः ||१८|| इत्थं तीर्थपतिर्नतामलयती राजीमतीवल्लभः, सूरिश्रीविजयप्रभोत्करचिदानन्दप्रदानोचितः । अंहोव्यूह - हति - प्रवीण-विलसच्छ्रीमुक्तिचन्द्रोज्वलश्लोको दुष्कृतवैरि-धर्मसुहृदोऽसद्भीमचन्द्रः स्फुटः ||१७|| [शार्दूल०] पृथ्वीभृत्त्रिमुनीन्दुसंमित समुत् संवत्सरे फाल्गुने, मासे कृष्णसदिष्टकृष्णदिवसे शुक्रेञ्च पावने । आनीतः स्तुतिमार्गमुद्भुतवचः पद्यैः समस्याभिधैस्स्ताद् वः सन्ततशमर्णे बहुमुदा चन्द्रेण रामादिना ॥ १८ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy