________________
१४२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः गच्छाऽतुच्छाधिनाथैरधिगतमतुलं सन्मतं सत्कृतान्तं, तत्पञ्चम्यास्तपस्युद्यतविशदधियां भाविनामस्तु नित्यम्॥१२॥ [चतुर्भिः०] ओमहँ श्रीमती श्रीजिनगुणकलितं मन्त्रराजं स्मरन्ती, देवी देवासुरालीसुविनतपदनालीकयुग्माऽम्बिकाख्या । . प्राज्यां राज्यश्रियं नो दिशतु शिवतरां धुर्यसाम्राज्यकाम्यां, स्वर्णालङ्कारवल्गन्मणिकिरणगणध्वस्तनित्यान्धकारम् ।।१३।। उग्रोग्रोद्घाटिताऽस्त्रप्रसृमरभयदाच्चि:शिखाभिश्च दुष्टान्, साक्रोसं संशयन्ती बहुदनुजगणान्खड्गमुद्दिम्यसम्यक् ।. . . श्रीसंघस्याऽनघस्य क्षपयतु दुरितं देवता सा सुनाशा, हुङ्कारारावदूरीकृतसुकृतिजनवातविघ्नप्रचारा ॥१४॥ . . चन्द्रांशुशंशुदन्तद्युतिमिलितमुखाऽभिख्यया ख्यातशोभा, भासाऽऽशा भासयन्ती दश निजवपुषोऽनङ्गरामा प्रियस्य । . आर्य साहाय्य शौर्यं रचयतु भवतां जैनधर्मे सुलभ्ये, देवी श्रीअम्बिकाख्या जिनवरचरणाम्भोजभृङ्गीसमाना ॥१५॥ आर्हद्धर्माऽहंभावोद्भवगलदखिलांऽहस्समूहासमूहव्याश्लेषाऽऽश्लिष्टचेता विदलित सुकृतोत्तजिंगजंत्परेता । दोषा दोषानसङ्ख्या प्रमुदितवदना भापयन्ती च यान्ती, . पञ्चम्यन्यस्तपोऽर्थं वितरतु कुशलं धीमतां सावधना ॥१६|| [चतु०] इत्थं शैवेयतीर्थाधिपतिरतिलसच्चिच्चमत्कारधारापारावारोपमोऽसावुदधिगतसदानन्दलक्ष्मीसनाथः । प्राज्ञश्रीमुक्तिचन्द्रोत्तमपटसरसीजन्मभृङ्गानुरूपाः । श्रीमच्छ्रीभीमचन्द्रा इति बुधसुभगा भूरि सौन्दर्यवर्याः ॥१७॥ तत्छिष्येण प्रशस्तस्तवपथगतिना रामचन्द्रेण नाम्ना, सप्त-त्र्यत्यष्टिवर्षे सितहरिदिवसे फाल्गुने मासि शुक्रे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org