SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ नेमिनमस्कारस्तोत्रम् • १३१ ઉક્ત પદ્ય જેવું જ ભાવભીનું પદ્ય કવિશ્રીએ મહાવીર નમસ્કાર સ્તોત્રમાં પ્રયોજ્યું છે. 'मनः प्रमोदेन नृत्य, वपुः ! रोमाञ्चैः उल्लस, नेत्रे ! चिराद् उन्मीलतं, ननु वीरवरः अग्रतः ।' (५द्य-3) શ્રીવીરપ્રભુને અજન્મદાયી પીતા, અવિરોધી બાન્ધવ, અદ્રોહિ मित्र ऽह्या छे. (पद्य-४) अहीं 'अजन्मदायिने पित्रे' भां विरोधासंार छे. અન્ય બે વિશેષણોમાં પુનરુક્તવદ આભાસ છે... નેમિનાથ પરમાત્મા સિવાયના ચાર જિન નમસ્કાર સ્તોત્ર પરિશિષ્ટમાં આપ્યા છે. परमान्नं क्षुधार्त्तेन, तृषितेन भृशं रसः । दरिद्रेण निधानं वा, मयाप्तं नेमिदर्शनम् ||१|| [अनुष्टुभ्] निःसीमसौभाग्यमसीमकान्ति, निःसीमलावण्यमसीमशान्तिम् । निःसीमकारूण्यमसीमरूपं, नेमीश्वरं रैवतके नमामि ॥२॥ [ इन्द्रवज्रा ] आलोकने जिनेन्द्रस्य, दिनेन्द्रस्येव रैवते । तमोमयी निशा नष्टा, जातं सुदिनमद्य मे || ३ || [अनुष्टुभ्] कुलेषु यादवकुलं, श्लाघ्यं मेरुरिवाद्रिषु । नेमिः कल्पद्रुमः पुंसां, यत्राऽऽस्ते सर्वकामदः ॥४॥ यद्येकवारं जिननायकं यः, ननाम नेमिं शिरसा स धन्यः । मुहुर्मुहुस्तं प्रणमन् विशेषादहं कथं धन्यतमो न गम्यः ? ॥५॥ [उपेन्द्र० ] १. प्रतौ 'भृतं' इति पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy