SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ३३) नेमिनाथस्तवनम् મધુર પદાવલી યુક્ત આ સ્તવનની સાથે સમાન રચના પદ્ધતિ યુક્ત સુપાર્શ્વનાથ પરમાત્માનું સ્તવન પણ એ જ પ્રતમાં છે. બન્ને સ્તોત્રોમાં છન્દ-ભાષા-વિશેષણમયતા વગેરે સર્વ સમાન હોવાની સાથે जन्ने स्तोत्रोना अंतिम पद्यमा 'विजय' शब्होत्सेज छे. ठेनाथी उर्तानुं નામ સૂચન થયું હોઈ શકે. સમાનકર્તૃક હોવાથી સુપાર્શ્વનાથ સ્તવન પરિશિષ્ટમાં આપ્યું છે. " विमलकेलकेलिपरायणं, शमरमाऽपरिभङ्गनरायणम् । नवभवागतभोगनिरञ्जनं, नमत नेमिजिनं जनरञ्जनम् || [द्रुतवि०] चतुरलोकचकोरनिशाकरं, हरिकुलाम्बरदीप्तिदिवाकरम् । मदनमत्तमतङ्गजगञ्जनं, नमत नेमिजिनं जनरञ्जनम् ॥२॥ भविकमानसवाससितच्छदं विशदकोकनदाऽऽभरदच्छदम् । विकटमोहमहाभटभञ्जनं, नमत नेमिजिनं जनरञ्जनम् ||३|| नतजनाऽमितकामितकारणं, स्मरमहातरुवारणवारणम् । नयनमञ्जिमतर्जितखञ्जनं, नमत नेमिजिनं जनरञ्जनम् ॥४॥ स्वपदपावित[प]र्वतरैवतं नरसुरासुरनायकसेवितम् । स्वतंनुभानुवरीभवदञ्जनं, नमत नेमिजिनं जनरञ्जनम् ॥५॥ इति नूतिं गमितः शमिनायकः, सकलमञ्जुलमङ्गदायकः । सृजतु नेमिजिनो मम सर्वतो, विजयमेव सदा सुखकारणम् ||६|| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy