SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ नेमिशतकम् • ११९ यो मातरिश्वा शुभरैवताद्रेः, समागतः प्राणप्रियं विस्पृश्य । आश्लिष्यते सोऽपि तया सुमुग्धया, संयोगजं योगगुणं५६ विचिन्त्य ॥११३।। [उपजाति:] एवं स्मरव्याधिवियोगसङ्कला, विलप्य कन्या निजगाद चालीः । गतो हि नेमिन्नु नाऽऽगतोऽसौ, भद्रं च भूयात् सखि ! कान्तनेमये ॥११४।। सख्यस्तदानीमिति सम्बभाषुः, नेमिः स्म सङ्कामयते प्रव्रज्याम् । राजीमती भर्तृपथाऽभिलाषिणी, वक्तुं तदैवं सततं प्रचक्रमे ॥११५।। त्वं मित्राशु करोत्करं हिमसमं कुर्यास्त्वमेवं धरे !, काठिन्यं त्यज मारुत ! त्वमपि च स्वेदप्रणोदी भव । त्वं क्रीडाचल ! मार्गसुन्दरतरं दद्याः यतो वल्लभः, श्रीनेमिर्नवनीतकोमलतनुर्दीक्षां समालिङ्गते ॥११६।। [शार्दूलविक्रीडितम्] राजीमती नेमिजिनस्य पार्वे, दीक्षां गृहीत्वा समुपाय॑ केवलम् । तौं दम्पती प्रापतुरव्ययं पदं, देयात् स नेमिः श्रियमेव मञ्जुलाम् ।।११७।। [उपजाति:] ५६. संयोगजसंयोगं यथा हस्ततरुसंयोगात् कायतरुसंयोगो भवति तथा रैवताद्रिवायुसंयोगात् राजीमती नेमिसंयोगो भवति इति चिन्तयति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy