SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ नेमिशतकम् • ११७ अमृतसूः प्रथमं यदि विस्तृतस्त्वमसि किङ्करवर्गमृतप्रसूः । विषसहोदरता सफलीकृता, जलधिजन्म मुधा गतमेव ते ॥ ९४ ॥ हिमकरं सखि ! हिंसितहिंसकं, खरकरं कथयेति मदीरितम् । अयि ! हि किं कुरुषे बहुपातकं, त्वमसि किं मम वल्लभसङ्गतः ? ॥९५|| सखि ! हरिं प्रतिबोधय मद्गिरा, कथमहो ! उदपादि त्वया विधुः । वृजिन व्यूहनिरूह कदर्थितः, प्रथितकृष्णतनुर्भवसीत्यतः ॥९६॥ अपि विधुन्तुदसीति विधुंतुदस्त्वमिह नासि परं तु विधुंतुदः । अमुमतीव परासनकारणं शशभृतं विनिगल्य विमुक्तवान् ॥९७॥ त्वमपि किं कुरुषे मयि नेदृशं, जिनवरस्तु वरोऽप्यकरोदिदम् । यदि निजोऽपि भजेदतिवैरितां, तदपरस्य परस्य हि का कथा ? ॥९८॥ जाने नेमिः सखि ! शिखरितः, प्राप्त एवाऽस्मदीये, गेहे स्वप्ने तदनु च मया, लज्जया भाषितोनो । व्रीडां यावद् हृदयजनितां, मोक्तुमत्युद्यताऽहं, क्रूरो दैवः प्रियसुखकरी, तां प्रमीलां जहार ॥९९॥ [ मन्दाक्रान्ता] राजीमती रात्रिषु नाभसीषु५५, दीर्घा सुनिश्वासविवर्णिताऽधरा । रहस्युपालम्भवचस्तु नेमये, ध्रुवं बभाषे स्वयमेव केवलम् ॥१००॥ [उपजातिः] अहं तु जाने नितरां मदीयः, प्राणेश्वरो नैव परस्य कस्य । त्वं सर्ववेदी भवसीति नाथ !, कथं न जानासि मदीयचित्तम् ? ॥ १०१ ॥ तव वपुर्मलिनं बहिरेव यत्, तदखिलं जनताऽवगतं च माम् । ५४. 'व्रजिन' ला., 'वुजिन' - - पा. । ५५. नभसः इमाः नाभस्यः तासु, श्रावणसम्बन्धिनीषु इत्यर्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy