________________
९६ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः । तिहुयणजणसुहमाया, तिहुयणजणओ य तिहुयणसुहभाया । तिहुयणजणमहाराया, तिहुयणजणसयलडड्डपाया ॥१३।। . तिहुयणजणसंपुज्जो, तिहुयणजणकम्मामयाण महविज्जो । तिहुयणभवणपईवो, संसारसमुद्दमहदीवो ॥१४॥ तिहुयणसरसहंसो, तिहुयणसुपसिद्धनिट्ठसुपयंसो । तिहुयणलद्धपसंसो, तिहुयणपासाय अवतंसो ॥१५।। तिहुयणजणकप्पतरु अपुव्वरुवो जओ अदिट्ठो वि । अमुइमं दिट्ठेवितो, अगोयरं पी फलं देइ ॥१६।। सो एसो उज्जितो दंसणमित्तेण जस्स हरिसवसा । भिज्जंतदियपोए, जलहिम्मि मईय-समुईया ॥१७॥ पत्ता केवलनाणं तक्खण सिद्धा य तासि तणुमहिमा । सुत्थियसुरेण विहिया पभासतित्थं तर्हि जायं ॥१८॥ तो सिरि उज्जितगिरि सहरिसहियएहिं सव्वसत्तेहिं । गंतव्वो दट्ठव्वो झायव्वो फरिसियव्वो य ॥१९॥ एवं रेवयपव्वयपोयं सिरिनेमिकन्नधारजुयं । रुहियं तरेह तुरियं भवभवत्थाहअन्नवं भविया ! ॥२०|| तेणेसो महतित्थं तेणेसो धम्मखित्तु सुपसिद्धं । जेणिह बहुविह उच्छवस्सेया सिरिनेमिनाहस्स ॥२१॥ इत्थ य सोहग्गनिही जायवकुलगयणपुन्निममयंको । सहसंवणे सहसेण संजुओ गिण्हए दिक्खं ।।२२।। चउपन्न दिणे विहरिय पुणरवि इत्थेव सहसचूयवणे । तिहुयणजणकप्पतरु भुवणगुरु केवलं पत्तो ॥२३॥ . इत्थ चउसट्ठि सुरवइ विसिट्ठभत्तीए जिणसमोसरणं । सुविलभत्ति[?] भत्तिवित्तं करिंसु मणि-रयण-सुपवित्तं ।।२४।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org