SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ रैवतगिरिपञ्चाशिका • ९५ पणमिय नेमिजिणिदं उज्झितमहागिरिंदगुणथुणणं । लहुमइ-सत्ती वि भणे गुरुभत्तीपरए जेणं ॥१॥ [गाहा] जय उज्जितगिरीसर ! तिहुयणविक्खाय ! सिद्धिवरखित्त ! । सिरिनेमिजिणवरेसरपयपंकय-अंकसुपवित्त ! ॥२॥ दिट्ठीए दिट्ठीए जं दिट्ठो सुद्धदेसवरतिलओ । उज्जितगिरी एसो महतित्थं धम्मवरखित्तं ॥३॥ रेवयगिरि वि एसो सुपएसो सयलसेलकुलतिलओ । कल्लाणाणं निलओ भवविलओ जम्मि दिढे वि ॥४|| रेवइगिरिमउडं पि वा जिणभवणमिणं विसालमइरम्मं । अकलियसरुव-महरिहरयणामयनेमिपडिमजुयं ॥५॥ जं दिट्ठझंति सविया हरिसब्भरनिब्भरा सरोमंचा । उप्फुल्लनयण-वयणा हट्ठमणा भरियगलसरणा ॥६॥ एयम्मि महातित्थे जोयणसहस्सेहिं पुव्वमुवइत्ता । जोयणसएहिं अज्झ वि महिड्डिणा केइ आगम्म ||७|| मणि-रयण-कणय-मुत्तिय-पडिग-जवडट्ठिमाइ-लक्खमुल्लेहिं । संपूयंति जिणिदं जओ जलही पुन्निमाइंदं ॥८॥ तह पइवरिसं मासं पइदिणमवि इत्थे धम्मवरखित्ते । रज्जाहिय-देसाहिय-नयराहिय इंति पच्चक्खं ॥९॥ दर्छ नेमिजिणिदं मन्निय अप्पाणयं च भवतिण्णं । हरिसवसा दिजंति सयाइं सहसाइं लक्खाइं ॥१०॥ रेवयगिरि पएसो सिहरे, जस्सऽत्थि नेमिजिणचंदो । तिहुयणजणआणंदो, पणमंतनरिंद-तियसिंदो ॥११॥ तिहुयणजणचुडामणि, तिहुयणचिंतामणी तिजयगुरु । तिहुयणजणकामगवी, तिहुयणजणभद्दमहकुंभो ॥१२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy