________________
आगम
(३०-व)
“गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:)
----------- मूलं ||३-७|| ----- ---- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[३०-वृ), प्रकीर्णकसूत्र-[७] “गच्छाचार' मूलं एवं वानर्षिगणि विहिता वृत्ति:
आचार्य
सूत्रांक ||३-७||
दीप अनुक्रम [३-७]
श्रीगच्छा
जन्म मर्यादी कृत्य 'आजन्म' यावजीवमित्यर्थः 'हे गौतम ! 'संयतः' षड्जीवपालनतत्परः 'मुनिः' गुर्वभिप्रायागमवेत्ता ॥७॥ चारलघु- 1 अथ सन्नणः सदाचार्येणैव भवत्यतः सदाचार्यलक्षणमाह
मेढी आलंबणं खंभ, दिट्ठी जाणं सुउत्तिमं । सूरीज होइ गच्छस्स, तम्हा तं तु परिक्खए॥८॥ ४ मेढी० ॥ 'मेढी'त्ति मेढिः-पशुबन्धार्थ खलमध्ये स्थूणा, यथा तया बद्धानि बलीवादिवृन्दानि मर्यादया।
प्रवर्त्तन्ते, 'आलम्बनं' यथा गादी पतजन्तोहस्ताद्याधार आलम्बन तथा भवगायां पततां भव्यानामाचार्य आलम्बन, कामातुरस्वशिष्यं प्रति नन्दिषेणवत्, 'खंभ' यथा स्तम्भो गृहाधारो भवति तथाऽऽचार्यः साधुसंयमगृहाधारः मेघसंयम-18| गृहं प्रति श्रीवीरवत् , दिही ति नेत्रं यथा नेत्रेण हेयोपादेयं विलोक्यते तथाऽऽचार्यरूपनेत्रेण हेयोपादेयं ज्ञायते प्रदेशिवत्, 'यानं' यानपात्रं यथा अच्छिद्रं यानपात्रं सत्संयोगे तीरं प्रापयति तथाऽऽचार्योऽपि भवतीरं प्रापयति, जम्बूस्वामिनं प्रति श्रीसुधर्मस्वामिवत् , 'सुउत्तिम मिति सुष्ठु-अत्यर्थ दृढा गुप्तिः-नवब्रह्मचर्यरूपा अस्यास्तीति सुगुप्तिमान ,यद्वा सुष्टु-अतिशायिनी कुमतककैशप्रस्तरटङ्कणायमाना सङ्घपद्मचन्द्रायमाना युक्तिरस्यास्तीति सुयुक्तिमान् , अथवा 'सुउत्तम'मिति पाठे तु सुठु
अतिशयेनाचार्यगुणैरुत्तमः 'यत्' यस्मात् एवं विधः 'सूरि' आचार्यों भवति 'गच्छस्य' गणस्य योग्यस्तस्मात् 'ते' आचार्य का परिक्खए'त्ति तस्य परीक्षां कुर्यादित्यर्थः॥८॥ सन्मार्गस्थिताचार्यस्वरूपं किञ्चिदर्शितं, अथैतद्विपरीतस्वरूपं प्रश्नयन्नाह-x॥२॥
भयवं! केहिं लिंगेहि, सूरि उम्मग्गपट्ठियं । वियाणिज्जा छ उमत्थे, मुणी ! तं मे निसामय ॥९॥ भय० ॥ 'हे भगवन्!' हे पूज्य ! कैः लिङ्गैः' लक्षणः सूरि 'उन्मार्गप्रस्थित' विरुद्धमार्गव्यवस्थितं विजानीयात् ।
| अथ आचार्यस्य लक्षणं प्रदर्शयते