SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ आगम “गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:) (३०-व) ...........- मूलं ||९|| ............---- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-३०-व], प्रकीर्णकसूत्र-[७] "गच्छाचार" मलं एवं वानर्षिगणि विहिता वत्ति: प्रत सूत्रांक ||९|| दीप अनुक्रम SANSARASHTRA ६'छद्मस्थः' केवलज्ञानकेवलदर्शनशून्यः ?, इति परप्रश्ने सति गुरुराह-'हे मुने' हे भिक्षो ! 'तत्' उन्मार्गप्रस्थिताचार्यचिहंदू उन्मार्गगा|'मे' मम कथयतस्त्वं 'निसामय'त्ति शृणु-आकर्णय ॥९॥ मिसूरिचिसच्छंदयारि दुस्सीलं, आरंभेसु पवत्तयं । पीढयाइपडिबद्ध, आउकायविहिंसगं ॥१०॥ हंगा. मूलुत्तरगुणभट्ठ, सामायारीविराहयं । अदिण्णालोयणं निचं, निश्चं विगहपरायणं ॥११॥ |१०-११ सच्छन्द० मूलु० ॥ स्वच्छन्देन-स्वाभिप्रायेण न तु जिनवचनेन चरति स्वपूजार्थं मुग्धकुमतिपातनार्थ च यः स है स्वच्छन्दचारी तं स्वच्छन्दचारिणं दुष्ट-जिनगुर्वाज्ञाभञ्जकत्वेन शीलम्-आचारः पश्चाचारलक्षणो यस्य स दुःशीलस्तं दुःशीलं, अथवा दुरिति कुत्सितः-परवञ्चनाऽनाचारसेवनादिलक्षणः शीलं-स्वभावो यस्य स दुम्शीलस्तं दुःशील, 'आरंभेसु'त्ति बहुवचनात्सरम्भसमारम्भयोर्ग्रहणं, तत्रारम्भः-पृथिव्यादिजीवोपघातः १ संरम्भो-वधसङ्कल्पः २ समारम्भः परितापः ३ तेषु प्रवर्तकं, वर्षाकालं विनेति शेषः, पीठम्-आसनमुपवेशनार्थ, आदिशब्दात्पट्टिकादयस्तेषु प्रतिबद्धं ४ कारणं विना सेवनतत्परमित्यर्थः, आपो-जलमेव कायः-शरीरं यस्य सोऽप्काय:-अप्रासुकजले तस्य विविध-अने-IG कधा पदक्षालनपात्रक्षालनादिप्रकारेण हिंसकं-घातकं अप्कायविहिंसकम् ॥ १०॥ मूलु० ॥ चारित्रकल्पवृक्षस्य मूलकल्पा गुणा:-प्राणातिपातविरमणादयो मूलगुणाः, मूलगुणापेक्षया उत्तरभूता गुणा:-पिण्डविशुद्ध्यादयो वृक्षस्य शाखा इवो-131 त्तरगुणास्तेभ्यो भ्रष्ट-सर्वथा तत्राप्रवर्तकं, 'सामायारीविराहय'ति त्रिधा सामाचारी-ओघनियुक्तिजल्पितं सर्वमोघसामाचारी, सा च नवमपूर्वात्तृतीयाद्वस्तुन आचाराभिधानात् तत्रापि विंशतितमात् प्राभृतात् तत्राप्योषप्राभृतान्नि!-1 १४ ~8~
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy