________________
आगम
(३०-व)
“गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:)
------------- मूलं ||३-७|| ---------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-३०-वृ], प्रकीर्णकसूत्र-[७] “गच्छाचार' मूलं एवं वानर्षिगणि विहिता वृत्ति:
प्रत सूत्रांक ||३-७||
दीप अनुक्रम [३-७]
तम्हा निउणं निहालेउ, गच्छं सम्मग्गपट्टियं । वसिज्ज तत्थ आजम्म, गोयमा ! संजए मुणी ॥ ७॥ सद्गच्छफलं 'जामे त्यादिगाथापञ्चकम् ॥ 'यामार्द्ध' प्रहराई 'याम' प्रहरं 'दिन' अहोरात्र 'पक्ष' मासार्द्ध 'मास' पक्षद्वयं 'संवत्सरं प्रतीतं, अपिशब्दादू वर्षद्वयादिकं यावत् ,वाशब्दो विकल्पार्थः, 'सन्मार्गप्रतिष्ठिते' जिनोक्तवचने यथाशक्ति स्थिते 'गच्छे'||* सत्साधुगणे 'संवसमानस्य' निवासं कुर्वाणस्य साधोवश्यमाणलक्षणस्येतिशेषः हे गौतम!॥३॥किंभूतस्य ?-लीलया-सुख| वन 'अलसमाणस्स'त्ति आलस्यं कुर्वाणस्य 'निरुत्साहस्य' निरुद्यमस्य 'वीमण'ति षष्ठ्यर्थे द्वितीया 'विमनस्कस्य' शून्यचि|त्तस्य 'पिक्खविक्खाइ'त्ति पश्यतः साधूनां 'महानुभागानां' प्रौढप्रभावाणाम् ॥४॥ 'उद्यम' अनालस्य 'सर्वस्थामसु' सर्वकि
यासु, किंभूतमुद्यम ?-'घोरवीरतबाइअंति घोर-दारुणमल्पसत्वैर्दुरनुचरत्वात् 'वीर'न्ति वीरे-कमरिपुविदारणसमर्थे भवं| 5 ४ बैरं, एवंविधं तप आदियंत्र तम् , आदिशब्दाहुष्करगुर्वादिवैयावृत्त्यं, 'लज्जा' ब्रीडां 'शङ्कां' जिनोक्ते गुरुवचने च संशयरूपां |'अतिक्रम्य' सर्वथा परित्यज्य 'तस्य' सुखशीलादिदोषयुक्तस्यापि साधोः 'वीर्य' जीवोत्साहरूपं समुच्छलेत्, अहमपि जिनोक्त|क्रियां करोमि येन दुष्टदुःखसागरान्मुञ्चामीत्यर्थः, षष्ठाङ्गोक्तशेलकाचार्यवत् ॥५॥ वीर्योच्छलने फलमाह-वीर्येण तु जीवस्य | समुच्छलितेन हे गौतम ! 'जन्मान्तरकृतानि' बहुभवोपार्जितानि 'पापानि' ज्ञानावरणादिदुष्कर्माणि 'पाणी' आसन्नमो. क्षकः 'मुहूर्तेन' अन्तर्मुहूर्तमात्रेण 'निदेहेत्' भस्मसात्कुर्यादित्यर्थः, स्कन्धकाचार्यशिष्यदृढप्रहारिमरुदेव्यादिवदिति ||
॥६॥ यस्मादालस्यवतामपि सद्गणे एते गुणास्तस्मात् 'निपुणं' आत्ममोक्षकर, यथा स्यात्तथा 'निभाल्य' ज्ञानचक्षुषा-8 विलोक्य 'गच्छं' गणं 'सन्मार्गप्रस्थितं' जिनोक्तमार्गव्यवस्थितं 'वसेत्' गुर्वाज्ञापूर्वक निवासं कुर्यादित्यर्थः, 'तत्र' सद्गणे | १४
~6~