SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (३०-व) “गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्तिः) ------------- मूलं ||११४|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[३०-वृ], प्रकीर्णकसूत्र-७] "गच्छाचार' मूलं एवं वानर्षिगणि विहिता वृत्ति: प्रत सूत्रांक ||११४|| यथा-"इष्टानामर्थानां प्राप्तावभिमानगर्वसम्भूतः । स्त्रीणामनादरकृतो बियोको नाम विज्ञेयः॥१॥ स्थानासनगमनानां तो गृहकथावहस्तधूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥२॥" अन्ये त्याहु:-"विलासो नेत्रजो जार्जनं गा. ज्ञेयः" तथा शयनीयं-मञ्चकादिरूपं करोति, किंभूतं ?-डमरुकमणिन्यायेन सकारोऽत्रापि योज्यः 'सतूलीय'ति गुप्तदवर- ११५ कसहितं, पुनः किंभूतं ?-'सबिब्बोक' गल्लोपधानसहितं, उक्तश्च कल्पे-"उभओ बिब्बोयणे उभयतः-शिरोऽन्तपादान्तावाश्रित्य 'विब्बोयणे'त्ति उपधाने गूण्डके यत्रेति, तथा 'उद्वर्त्तयति' पिष्टिकादिना मर्दयतीत्यर्थः 'शरीरं' स्ववपुः, स्वानादीनि आदिशब्दाद्विलेपनमङ्गे कण्ठे पुष्पमालादि हस्ते तालवृन्तादिकं धूपनं वस्त्रादेः दृशोरञ्जनं दन्तकाष्ठमित्यादिकं या करोति सा आर्या नोक्ता श्रीवर्द्धमानस्वामिना, किन्तु वेषविडम्बनी जिनाज्ञाकन्दलीकुठारिका प्रवचनमालिन्यकारिणी 13 अनाचारिणी सम्यक्त्वतरुकरिणी प्रमादसरणिः मुनिमनोभङ्गकारिणी सत्ताधुयोधवारुणीति ॥ ११४॥ | गेहेसु गिहत्थाणं गंतूण कहा कहेइ काहीया । तरुणा अहिवडते अणुजाणे साइ पडिणीया ॥११५॥ * गेहे ॥ गृहेषु गृहस्थानां गत्वा 'कथा' धर्माभासका संसारव्यापारविषयां वा 'कथयति' वचनविलासेन विस्तारयती-II त्यर्थः, 'काहीया'त्ति 'कथिका' कथाकथिकाऽऽर्या । तथा या च तरुणादीन् पुरुषान् 'अहिवडते'त्ति 'अभिमुखमागच्छतः। दिसन्मुखमागच्छमानान् 'अनुजानाति' आगम्यतां भवतामागमनं भव्यं भव्यमस्मदीयस्थानजातं स्थीयता, गमनप्रस्तावे पुनरागमनं विधेयं, परत्वं न चिन्तनीयं, अस्मयोग्यं कार्य ज्ञाप्यमित्यादिकं वचनाडम्बरं करोतीत्यर्थः सा मुण्डी, इकारः पादपूरणे, प्रत्यनीकमिव-प्रतिसैन्यमिव या सा प्रत्यनीका गुरुगच्छसङ्घमवचनस्य प्रतिकूल विधानादिति ॥११५॥ किञ्च दीप अनुक्रम [११४] BARARIACADGAGACANCE ~ 72 ~
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy