SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आगम (३०-व) “गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:) ------------- मूलं ||११२|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[३०-वृ), प्रकीर्णकसूत्र-[७] “गच्छाचार' मूलं एवं वानर्षिगणि विहिता वृत्ति: प्रत वृत्ती सूत्राक ||११२|| दीप श्रीगच्छा- गणिगोअम! जा उचियं, सेयं वत्धं विवजिउं । सेवए चित्तरूवाणि, न सा अज्जा वियाहिया ॥ ११२॥ धारलघु-भा | गणिगो०॥हे गणिगौतम ! 'या' आर्या उचितं श्वेतं साध्वीयोग्य 'वस्त्रं वसनं 'विवर्य' परित्यज्य सेवते 'चित्ररू-13स्य सीवनापाणि विविधभरतादियुक्तानि वस्त्राणि, यद्वा चित्राणि-आश्चर्यकराणि रूपाणि-गृल्लकहद्विकाकमलादीनि येषां तानिददःसविला |चित्ररूपाणि बहुमूल्यवस्त्राणि साध्व्ययोग्यानि न सा 'आर्या' साध्वी 'व्याहृता' मया, न कथितेत्यर्थः, किन्तु सा जिन-सगत्यावश्च ॥३४॥ प्रवचनोड्डाहकारिणीति ॥ ११२॥ सीयणं तुण्णणं भरणं, गिहत्थाणं तु जा करे । तिल्लउच्चट्टणं वावि, अप्पणो य परस्स य ॥११३॥ सीव० ॥ याऽऽर्या सीवनं खण्डितवस्त्रादेः तुन्ननं जीर्णवस्त्रादेः भरणं कचकटोपिकाकुञ्चिकादीनां भरतभरणं ४ गृहस्थानां तुशब्दानुहस्थगृहद्वारादिरक्षणानि करोति, तथा च या तैलेन उपलक्षणत्वात् घृतदुग्धतरिकादिना 'उद्वर्त्तनं'।8 अझोपाङ्गानां मर्दनं तैलोद्वर्त्तनं अपिशब्दादशाक्षालनविविधमण्डनादिकं करोति सुभद्राऽऽर्यादिवत् 'आत्मनश्च' स्वस्य 'परस्य च गृहस्थबालकादेः सा "पासत्था पासस्थविहारणी उसन्ना उसनविहारणी कुसीला कुसीलविहारणी"त्यादि-11 दोषान्विताऽवगन्तव्येति ॥ ११३ ।। गच्छह सविलासगई सयणीअं तूली सबिब्बोअं। उच्चद्देइ सरीरं सिणाणमाईणि जा कुणइ ॥११४ ॥ । G ॥३४॥ I गच्छइ०॥ 'गच्छइ सविलासगई'त्ति अत्रापि विन्बोकशब्दस्य परामर्शः, या आयों विब्धोकपूर्वकं यथा स्यात्तथा| 'सविलासगतिर्गच्छति' विलाससमन्वितया गत्या राजमार्गादौ पण्याङ्गनावत् परिभ्रमतीत्यर्थः, विब्बोकबिलासयोलेक्षणं अनुक्रम [११२] ACCES २८ ~71~
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy