________________
आगम
(३० - वृ)
प्रत
सूत्रांक
||8o||
दीप
अनुक्रम [30]
+++
“गच्छाचार” - प्रकीर्णकसूत्र - ७ (मूलं + वृत्तिः)
मूलं ||९||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [३०-वृ], प्रकीर्णकसूत्र- [७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः
भावार्थस्वयं-कार्ये संपूर्ण कृते सतीत्यर्थः, उक्तश्च निशीथपीठिकायाम् - "विसि कणगति विसघत्थस्स कणगं- सुवणं घेतुं घसिऊण विसणिग्धायणट्ठा तस्स पाणं दिजइति ॥ ९० ॥ अथाऽऽर्यकाद्वारेण गणस्वरूपमाह -
जत्थ य अज्जालद्धं पडिगहमाईवि विविहमुवगरणं । परिभुंजइ साहूहिं तं गोयम ! केरिसं गच्छं १ ॥ ९१ ॥ जत्थ य० ॥ यत्र च गणे 'आर्यालब्धं' साध्वीप्राप्तं पतग्रहप्रमुखं 'विविधं' नानाभेदमुपकरणं परिभुज्यते साधुभिः कारणं विना 'हे गौतम !' हे इन्द्रभूते !, स कीदृशो गच्छो ?, न कीदृशोऽपीति । अत्र किञ्चिदुपकरणस्वरूपं निशीथतो यथा“जे भिक्खू वा २ गणणातिरित्तं वा पमाणातिरित्तं वा जबहिं घरेह, उवहिं घरेंतं वा साइजइ तस्स चउलहु" तथा "जो जिणकप्पिओ एगेणं कप्पेणं संथरइ सो एगं गेण्हइ परिभुंजइ वा, जो दोहिं सं० सो गेण्हइ परि०, एवं ततिओषि, जिणकप्पिओ वा जो अचेलो संधरइ सो अचेलो चेव अच्छइ, एस अभिग्गहविसेसो भणिओ, एतेण अधिकतरवत्थे ण हीलियनो जम्हा जिणाणं एसा आणा सज्ञेणवि तिण्णि कप्पा घेत्तवा थेरकप्पियाणं, जइवि अपाउएण संवरइ तहावितिष्णि कपाणियमा घेत्तवा इति, जो सामण्णभिक्खू तस्सेयं वत्थप्पमाणं भणियं, जो पुण गणचिंतगो गणावच्छेषगो सो दुलहवत्यादिदे से दुगुणपडोयारं तिगुणं वा, अहवा जो अतिरित्तो उवग्गहिओ वा सो सबो गणचिंतगस्स परिग्गहो भवइ, महाजणो ति गच्छो, तस्स आवत्तिकाले उवग्गहकरो भविस्सति" ति । तथा-"जेसु खित्तेसु चाउम्मासं कथं, तत्थ दो मासा वत्थं न गेण्डंति, किं कारणं १, जेण पासत्थाइ वासासुवि उवगरणं गेव्हंति, ण य च उपाडिवए पुणो णियमा विहरंति, तेण कारणेन तेहिं सुद्धे असुद्धे वा उवगरणे गहिए जं सेसगं सड़गा पयच्छंति तं सगं संविग्गाणं ण कप्पड़ घेतुं सपरखेत्तेतु, तति
अत्र आर्या/साध्वी द्वारेण गच्छ स्वरुपम् वर्णयते
~60~
आर्यालाभवर्जनम्
गा. ९१
५
१०
१४